"तिलः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३९:
:२३. [[शनिग्रहः|शनिग्रहस्य]] उपशान्त्यर्थं तिलः उत्तमः परिहारकः । अष्टमशनिना, पञ्चमशनिना, सार्धसप्तशनिना च पीड्यमानाः तिलतैलेन स्नात्वा देवालयेषु तिलतैन दीपान् ज्वालयन्ति ।
:२४. हेमन्ते (जनवरि फेब्रवरि मासयोः) तैलांशयुक्तस्य [[आहारः|आहारस्य]] सेवनम् आयुर्वेदोक्तम् । तदवसरे अग्निशान्त्यर्थं, बलवर्धनार्थं तिलः अत्यन्तं हितकरः ।
==चित्रशाला==
<gallery>
File:Ellinpoo.jpg|पुश्पम्
File:Ellinthand.jpg|तिलवृक्षः
File:Ellupoo.jpg|तीलकुसुमानि-केरळतः
File:Sesamum indicum fructus.jpg|तील्
</gallery>
 
[[वर्गः:आहारोपस्कराः]]
"https://sa.wikipedia.org/wiki/तिलः" इत्यस्माद् प्रतिप्राप्तम्