"अश्वत्थवृक्षः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १५:
==सस्यशास्त्रीयं वर्गीकरणम् ==
मोरासिये कुले विद्यमानस्य अस्य सस्यस्य पैकस् रिलिजियोस् (Ficus religiosa) इति सस्यशास्त्रीयं नाम । अयं वृक्षः वृहद्रूपेण प्ररोहति वहुपर्णानि च भवन्ति । अल्पभारयुक्तानि पर्णानि वायुसञ्चारेन कम्पितानि विशिष्टं नादं जनयन्ति । मानवपाणिप्रमाणेन विशालानाम् एतेषां पर्णानाम् अग्रभागाः तीक्णाः भवन्ति।
[[Imagefile:Arayaal.jpgthumbjpg|leftthumb|right|केरलॆ मलप्पुऱम् जिल्लायाम् ऎकः अश्वत्थः]]
==प्रयोजनानि==
अस्य काण्डस्य दारूणि बहूपयोगाय न भवन्ति । केवलम् इन्धनत्वेन उपयोक्तुं शक्यते । सजीववृक्षस्य काण्डात् कश्चन निर्यासः स्रवति । एषः सुवर्णाभरणनिर्माणे उपयोगार्थं भवति । पञ्च अग्निवृक्षेषु अयम् अन्यतमः । अस्य वृक्षस्य शाखानां सपत्रः परभागः समिद्रूपेण यज्ञयागदिषु उपयुज्यते । अस्य मूलस्य त्वक् आयुर्वेदीयौषधनिर्माणे उपयुज्यते ।
अयं श्लोकः वृक्षस्य गरिमां सूचयति ।
Line २२ ⟶ २३:
कपित्थबिल्वामलकी त्रयञ्च, पञ्चाम्ररोपी नरकं न पश्येत् ।।
</poem>
 
[[Image:pipal.jpg|thumb|left|अश्वत्थस्य सुन्दरं पर्णम्]]
 
[[Image:Arayaal.jpgthumb|left|केरलॆ मलप्पुऱम् जिल्लायाम् ऎकः अश्वत्थः]]
 
 
"https://sa.wikipedia.org/wiki/अश्वत्थवृक्षः" इत्यस्माद् प्रतिप्राप्तम्