"विष्णुः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २९:
==सहस्रनामानि==
भीष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते। एष: सहस्रनामावली महाभारते अनुशासनिके पर्वणि अस्ति।
==श्रीहरेः सर्वैः वर्णैः युक्तानि नामानि==
* अजः, आनन्दः, इन्द्रः, ईशानः, उग्रः, ऊर्जः, ऋतम्बरः, ॠघः, लृशः, लॄजिः, एकात्मा, ऐरः, ओजोभृत्, औरसः, अन्तः, अर्धगर्भः - एतानि ओङ्कारस्य अकारात् प्रकटिताः भगवद्रूपाः ।<br />
* कपिलः, खपतिः, गरुडासनः, घर्मः, ङसारः - एतानि पञ्च ओङ्कारस्य उकारतः प्रकटिताः भगवद्रूपाः । <br />
* चार्वाङ्गः, छन्दोगम्यः, जनार्दनः, झटतारिः, ञमः - एतानि पञ्च मकारतः प्रकटिताः भगवद्रूपाः ।<br />
* टङ्की, ठलकः, डरकः, ढरी, णात्मा - एतानि पञ्च नादतः<br />
* तारः, थभः, दण्डी, धन्वी, नम्यः - एतानि पञ्च बिन्दुतः<br />
* परः, फली, बली, भगः, मनुः - एतानि पञ्च घोषतः<br />
* यज्ञः, रामः, लक्ष्मीपतिः, वरः - एतानि चत्वारि शान्ततः<br />
* शान्तसंवित्, षड्गुणः, सारात्मा, हंसः, ळाळुकः - एतानि पञ्च अतिशान्ततः<br />
* क्षकारतः नृसिंहरूपः ।
 
==आङ्कोरवतमन्दिरम्==
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्