"मन्ना दे" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:MannadaManna twoDey.jpg|thumb|right|250px150px|'''मन्ना डे''' (डा.बाबासाहेब फाल्केप्रशस्तिभूषितः) मन्ना डे]]
'''मन्ना डे''' प्रसिद्धः गायकः । क्रि.श.१९६०-७०तमकालस्य [[हिन्दीभाषा]]याः चलच्चित्राणां गीतानि श्रुणुमः चेत् अवश्यं 'मन्ना डे' वर्यस्य स्मरणं भवति । तस्मिन् काले मूकेशस्यमुकेशस्य गानस्य शैल्या भिन्ना मोहम्मदरफिमहोदयस्य गानस्य शैली भिन्ना, मन्ना डे वर्यः तु [[हिन्दुस्तानीसङ्गीतम्हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीसङ्गीतस्य]] मार्गम् अनुसरन् गायति । "हे भाय् झ्रर देख् के चलो " राजकपूरस्य कालस्य प्रसिद्धं गीतम् । एतत् गीतं मन्ना डे विशिष्टशैल्या गीतवान् । भावपूर्णं गीत्वा राजकपूरस्य पात्रस्य पोषणं समर्थरीत्या अकरोत् । प्रायः अन्यः कोऽपि गायति चेत् एतादृशरीत्या नाभविष्यत् इति जनाभिप्रायः । "पडोसन् चलच्चित्रस्य " 'एक चतुर नार्', आशीर्वाद् चलच्चित्रस्य "पूछो न कैसे", हे मेरे प्यारे वतन, "ये दोस्ती हम नही छोडेङ्गे " इत्यादिभिः मधुरनित्यनूतनगीतैः हिन्दिचित्रगीतरसिकानां मनः सन्तर्पितवान् । अस्य सङ्गीते तीव्रा आसक्तिः अपि च प्रेम । बाल्यदिनेषु मित्रैः सह उत्पीठिकाः विविधलयैः कुट्टयन् नानं कुर्वन् मित्राणि रञ्जयति स्म । स्नाताकाध्ययनावसरे अन्तर्महाविद्यालयस्पर्धासु सततं वर्षत्रयाणि प्रथमपारितोषिकं प्राप्तवान् । [[मुम्बै]]नगरस्य बालिवुड् (हिन्दीचलच्चित्रलोकः) मध्ये प्रभावयुताः नटाः, निदेशकाः, सङ्गीतनिदेशाकः च आसन् । तेषु प्रमुखः श्री कृष्णचन्द्र डे, सः मन्ना डे वर्यस्य परिचयं तत्कालीनमेरुसङ्गीतमेरुभ्यः कारितवान् । अनेन 'उस्ताद् दबीर् खन्' 'उस्ताद् अमन् अलि खान्' उस्ताद् अब्दुल् रहमन् खान् ' इत्यादीनां सम्पर्के आगताः । एतैः प्रसिद्धैः गुरुभिः शिक्षितः मन्ना डे स्वस्य कण्ठमाधुर्येन गीतरसिकानां मनांसि जितवान् ।
==प्रबोधचन्द्र डे==
क्रि.श.१९६०-७०तमकालस्य [[हिन्दीभाषा]]याः चलच्चित्राणां गीतानि श्रुणुमः चेत् अवश्यं मन्ना डे वर्यस्य स्मरणं भवति । तस्मिन् काले मूकेशस्य गानस्य शैल्या भिन्ना मोहम्मदरफिमहोदयस्य गानस्य शैली भिन्ना, मन्ना डे वर्यः तु [[हिन्दुस्तानीसङ्गीतम्|हिन्दुस्तानीसङ्गीतस्य]] मार्गम् अनुसरन् गायति । "हे भाय् झ्रर देख् के चलो " राजकपूरस्य कालस्य प्रसिद्धं गीतम् । एतत् गीतं मन्ना डे विशिष्टशैल्या गीतवान् । भावपूर्णं गीत्वा राजकपूरस्य पात्रस्य पोषणं समर्थरीत्या अकरोत् । प्रायः अन्यः कोऽपि गायति चेत् एतादृशरीत्या नाभविष्यत् इति जनाभिप्रायः । "पडोसन् चलच्चित्रस्य " 'एक चतुर नार्', आशीर्वाद् चलच्चित्रस्य "पूछो न कैसे", हे मेरे प्यारे वतन, "ये दोस्ती हम नही छोडेङ्गे " इत्यादिभिः मधुरनित्यनूतनगीतैः हिन्दिचित्रगीतरसिकानां मनः सन्तर्पितवान् । अस्य सङ्गीते तीव्रा आसक्तिः अपि च प्रेम । बाल्यदिनेषु मित्रैः सह उत्पीठिकाः विविधलयैः कुट्टयन् नानं कुर्वन् मित्राणि रञ्जयति स्म । स्नाताकाध्ययनावसरे अन्तर्महाविद्यालयस्पर्धासु सततं वर्षत्रयाणि प्रथमपारितोषिकं प्राप्तवान् । [[मुम्बै]]नगरस्य बालिवुड् (हिन्दीचलच्चित्रलोकः) मध्ये प्रभावयुताः नटाः, निदेशकाः, सङ्गीतनिदेशाकः च आसन् । तेषु प्रमुखः श्री कृष्णचन्द्र डे, सः मन्ना डे वर्यस्य परिचयं तत्कालीनमेरुसङ्गीतमेरुभ्यः कारितवान् । अनेन 'उस्ताद् दबीर् खन्' 'उस्ताद् अमन् अलि खान्' उस्ताद् अब्दुल् रहमन् खान् ' इत्यादीनां सम्पर्के आगताः । एतैः प्रसिद्धैः गुरुभिः शिक्षितः मन्ना डे स्वस्य कण्ठमाधुर्येन गीतरसिकानां मनांसि जितवान् ।
 
==हिन्दीचलच्चित्ररङ्गप्रवेशः==
"https://sa.wikipedia.org/wiki/मन्ना_दे" इत्यस्माद् प्रतिप्राप्तम्