"धर्मशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११०:
'''प्रायो नाम तप-प्रोक्तं चित्तं निश्चय उच्यते ।''' <br>
'''तपो निश्चयसंयुक्तं प्रायश्चित्तमितिस्मृतम् ॥''' <br>
आत्मशुद्ध्यर्थम् उक्तानि सन्ति प्रायश्चित्तानि । अतः मनस्मृतौ,याज्ञवल्क्यस्मृतौ , गतमस्य, बोधायनस्य, आपस्तम्भस्य, वसिष्ठधर्मसूत्रादिषुच प्रायश्चित्तस्य विषये निरूपितम् अस्ति । प्रायश्चित्तेषु दैहिकप्रायश्चित्तानि विहाय जपतपादयः, कृच्छ्रः, अतिकृच्छाः, पराकः, चान्द्रायणादीनि प्रायश्चित्तानि निरूपितानि । प्रायश्चित्तस्य विषये भवदेवभट्टस्य प्रायश्चित्तप्रकरणम्, शूलपाणेः प्रायश्चित्तविवेकः च मुख्यौ ग्रन्थौ भवतः । रघुनन्दनस्य कृतिषु महापातकाः, उपपातकाः च वैज्ञानिकदृष्ट्या निरूपिताः । हत्या, अभक्ष्यभक्षणम्, अगम्यगमनादिषु विषयेषु स्पष्टतया निरूपितवान् अस्ति ।
 
==अधाराः==
<references/>
 
==बाह्यानुबन्धः==
*[http://kamakoti.org/newlayout/template/hindudharma.html/15/1/hindu/Dharmasastra Dharma Shastra-Code of Law For Hindus]
*[https://mywebspace.wisc.edu/drdavis/web/hindulaw/ The Cooperative Annotated Bibliography of Hindu Law and Dharmaśāstra]
*[http://www.payer.de/dharmashastra/dharmash00.htm/ Alois Payer's Dharmaśāstra Site (in German, with copious extracts in English)]
*[http://is1.mum.edu/vedicreserve/smriti/smriti_complete.pdf "Maharishi University of Management – Vedic Literature Collection"] A Sanskrit reference to the texts of all 18 Smritis.
"https://sa.wikipedia.org/wiki/धर्मशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्