"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८१:
===[[जयपुर]]===
[[चित्रम्:Hawa Mahal 2011.jpg|thumb]]
* राजस्थानराज्यस्य राजधानी ।
* पाटलनगरम् (Pink city) इत्यवइत्येव प्रसिद्धम् ।
*अस्य राज्यस्य राजधानी ।
* नगरेऽस्मिन् सुन्दराः प्रासादाः, दुर्गाः, सरोवराश्च सन्ति ।
* नगरस्य प्रासादः 'मोघल' तथा राजस्थानयोः वास्तुशैल्या निर्मितोऽस्ति ।
*“हवामहल्” '''हवामहल्''' सा.श. [[१७९९]] तमे संवत्सरे 'सवायी प्रतापसिंहस्यप्रतापसिंह'नामकस्य नृपस्य शासनकाले निर्मतम् आसीत्।आसीत् वास्तुशिल्पकारः “लाल्वास्तुशिल्पकारस्तु 'लाल चन्द उस्व”।उस्व' ।
* '''अम्बर'''-दुर्गे अनेकानि सुन्दराणि मन्दिराणि सन्ति, एकं विशालं सुन्दरोद्यानञ्च वर्तते ।
*अमेर दुर्गे मन्दिराणि,सुन्दरौद्यानञ्च वर्तन्ते ।
* अस्मिन्नेव नगरे सा.श. [[१८७६]] तमे संवत्सरे सर्वकारस्य वस्तुसङ्ग्रहालयः संस्थापितः । आभरणानि, काष्ठैः निर्मितानि वस्तूनि, शस्त्राणि, चित्राणि, वस्त्राणि च सङ्ग्रहालयेऽस्मिन् सन्ति ।
*सार्वकारस्य वस्तुसङ्ग्रहालयस्य सा.श. [[१८७६]] तमे संवत्सरे निर्माणं कृतवन्तः ।
* '''जलमहल्''' इत्येतत् एकस्य सरोवरस्य मध्ये विद्यमानः सुन्दरः प्रासादः ।
*अभरणानि, काश्टेन निर्मितानि वस्तूनि, शस्त्राणि,चित्राणि, वस्त्राणिच सङ्ग्रहालये सन्ति ।
* कनकवृन्दावनं जनप्रियं विहारस्थानमस्ति ।
*जलमहल् सरोवरस्य मध्ये विद्यमानः सुन्दरः प्रासादः ।
*कनकवृन्दावनं जनप्रियम् विहारस्थानं भवति ।
 
===भरत्पूर[[भरतपुर]]===
* राजस्थानस्य पूर्वदिशः प्रवेशमार्गः अस्ति [[भरतपुरम्]] ।
*राजस्थानस्य पूर्वस्य प्रवेश मार्गः भरत्पूर भवति ।
* '''केवलादेवी अन्ताराष्ट्रिय उद्यानम्-अन्ताराष्ट्रियोद्यानम्''' अस्ति अत्रबहुप्रसिद्धःइदम् पक्षिधामःउद्यानं अपिसुप्रसिद्धं अस्तिपक्षिधाम अपि
* '''लोहदुर्गः''' (लोहगढ) भरत्पूरस्य[[भरतपुरम्|भरतपुरस्य]] सुप्रसिद्धः स्थानविशेषःदुर्गः भवति।अस्ति “ऐरन् पोर्ट”इति'ऐरन् प्रसिद्धिःफोर्ट्' इति आङ्ग्लभाषायाम् अस्य प्रसिद्धिः
*भरत्पूरस्य वस्तुसङ्ग्रहालयः[[भरतपुरम्|भरतपुरस्य]] स्वप्रदेशीयवस्तुसङ्ग्रहालयः वीराणांस्वप्रदेशीयवीराणां शौर्यं स्फुटीकरोति ।
*भरत्पूरस्य [[भरतपुरम्|भरतपुरस्य]] वस्तुसङ्ग्रहालयस्य समीपे सुन्दरं “नेहरू'''नेहरू उद्यानम्”उद्यानम्''' अस्ति ।
* 'डीग'प्रासादः सुन्दरः, बृहत्तमः च अस्ति । प्रागिदं राज्ञां ग्रीष्मकालीनम् आवासस्थलम् आसीत् ।
*डीगप्रासादः सुन्दरः बृहच्च भवति। शासकानां ग्रीष्मकालीन आवासस्थलम् आसीत।
 
===जोधपूर===
===[[जोधपुर]]===
* राजस्थानस्य पश्चिमभागे विद्यमानःविद्यमानम् प्रदेशःइदं नगरं राज्ये द्वितीयं नगरञ्चबृहत्तमं भवतिनगरमस्तिसुन्दरदुर्गःनगरस्थसुन्दरदुर्गः, मन्दिराणिचमन्दिराणि च यात्रिकान् मोहयन्ति ।
*अस्मिन् नगरे केचन धातूनां, वस्त्राणाञ्च उद्योगाश्रिताः जनाः भवन्ति ।
* सुप्रसिद्धेषु भारतीय दुर्गेषु “मेहरानगढ”भारतीयदुर्गेषु '''मेहरानगढ'''-दुर्गः अपि एकःअन्यतमः । अस्य दुर्गस्य अन्तेअन्तः मोतिमहल्'''मोतीमहल्''', '''फूलमहल्''', शीशमहलच'''शीशमहल्''' भवन्ति।च सन्ति । अस्मिन्नेव दुर्गे कश्चन वस्तुसङ्ग्रहालयःवस्तुसङ्ग्रहालयोऽपि अस्ति । अत्र सूक्ष्मचित्राणि, शस्त्राणि, सङ्गीतवाद्यानिचसङ्गीतवाद्यानि च सन्ति ।
* '''उम्मेदभवन '''-प्रासादः प्रसिद्धः, सुन्दरश्च भवतिविद्यते
* 'बालसमन्द सरोवरः' विहाराय उत्तमं स्थलमस्ति ।
*“बालसमन्द सरोवरः” विहाराय योग्यं स्थलं भवति ।
*“मारवाड” 'मारवाड' इति कश्चन प्रमुखः उत्सवः भवति।भवति अक्टोबरमासे'अक्टोबर'-मासे अयम् उत्सवः आचर्यते ।
*अक्टोबरमासादारभ्य मार्चमासपर्यन्तं'अक्टोबर'-मासादारभ्य 'मार्च'-मासपर्यन्तं राज्येऽस्मिन् पर्यटनार्थं योग्यः कालः ।
 
==शिक्षणसंस्थाः==
"https://sa.wikipedia.org/wiki/राजस्थानराज्यम्" इत्यस्माद् प्रतिप्राप्तम्