"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६९:
}}
 
'''राजस्थानराज्यं''' ({{lang-hi|राजस्थान}}, {{lang-en|Rajasthan}}) [[भारतम्|भारतस्‍य]] विशालतमं राज्यम् अस्ति । इदं [[भारतम्|भारतस्य]] पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुभूमिः (सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे 'राजपूताना' इति नाम्ना विख्यातम् आसीत् । अपूर्वलोकगीतानि, लोकनृत्यानि, पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लं ३,४२,२३९ वर्ग. कि. मी अस्ति । अस्य जनसङ्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अन्यतमाः अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव [[मौण्ट् अबु]], [[दिल्वारा]] इत्येतौ पर्वतौ अपि सुप्रसिद्धौ स्तः । पूर्वराजस्थाने द्वे व्याघ्राभयारण्ये भवतः । [[रणथम्बोर]], [[सारिस्कामृगधामसारिस्का मृगधाम]], [[भरतपुरम्|भरतपुरादि]]प्रदेशेषु प्रसिद्धानि पक्षिसंरक्षणाकेन्द्राणि सन्ति । संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।
 
==प्राचीनेतिहासः==
पङ्क्तिः ७९:
==मण्डलनि==
अस्मिन् राज्ये ३३ मण्डलानि सन्ति।
{|width = 70%
|
* [[अजमेरमण्डलम्]]
* [[आलवारमण्डलम्]]
Line ९१ ⟶ ८९:
* [[जयपुरमण्डलम्]]
* [[जालौरमण्डलम्]]
|
* [[जैसलमेरमण्डलम्]]
* [[जोधपुरमण्डलम्]]
Line १०२ ⟶ ९९:
* [[नागौरमण्डलम्]]
* [[पालीमण्डलम्]]
|
* [[प्रतापगढ़मण्डलम्]]
* [[बाड़मेरमण्डलम्]]
Line ११२ ⟶ १०८:
* [[राजसमन्दमण्डलम्]]
* [[सवायीमाधोपुरमण्डलम्]]
|
* [[सीकरमण्डलम्]]
* [[सिरोहीमण्डलम्]]
* [[हनुमानगढ़मण्डलम्]]
|}
 
==प्रसिद्धानि नगराणि==
"https://sa.wikipedia.org/wiki/राजस्थानराज्यम्" इत्यस्माद् प्रतिप्राप्तम्