"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६९:
}}
 
'''राजस्थानराज्यं''' ({{lang-hi|राजस्थान}}, {{lang-en|Rajasthan}}) [[भारतम्|भारतस्‍य]] विशालतमं राज्यम् अस्ति । इदं [[भारतम्|भारतस्य]] पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुभूमिः (सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे 'राजपूताना' इति नाम्ना विख्यातम् आसीत् । अपूर्वलोकगीतानि, लोकनृत्यानि, पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लं ३,४२,२३९ वर्ग. कि. मी अस्ति । अस्य जनसङ्ख्या ६८,६२१,०१२ वर्तते । पुरातनेषु पर्वतशिखरेषु अन्यतमाः अरावळीशिखराः राराजन्ते अस्मिन् राज्ये । एवमेव [[मौण्ट् अबु]], [[दिल्वारा]] इत्येतौ पर्वतौ अपि सुप्रसिद्धौ स्तः । पूर्वराजस्थाने द्वे व्याघ्राभयारण्ये भवतः । [[रणथम्बोर]], [[सारिस्का मृगधाम]], [[भरतपुरम्|भरतपुरादिभरतपुरपक्षिधाम]]प्रदेशेषु इत्यादीनि राज्यस्यास्य प्रसिद्धानि वीक्षणीयस्थलानि । राज्येऽस्मिन् बहूनि पक्षिसंरक्षणाकेन्द्राणि सन्ति । तेषु संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति ।
 
==प्राचीनेतिहासः==
राजस्थानस्य प्रमुखभागेषु प्राक् मीनावंशीयानां शासनम् आसीत् । १२ शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन् । [[गुजरातराज्यम्|गुजरातराज्यं]] तथा राजस्थानस्य अधिकभागः 'गुर्जरात्र/गुज्जर'-नामकैः गुर्जरशासकैः रक्षितप्रदेशः आसीत् । ३०० वर्षाणि यावत् गुर्जरशासकाः उत्तरभारतं यवनशासकेभ्यः रक्षितवन्तः आसन् । तदनन्तरं रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनम् आरब्धवन्तः । वंशस्य अथवा प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत् । भूगोलस्य दृष्ट्याऽपि प्रदेशानां नामानि स्थापयन्ति स्म रजपूताः । [[उदयपुरम्|उदयपुरं]], डुङ्गरपुर, बांसवाडा, प्रतापगढ, [[जोधपुरम्|जोधपुरं]], [[बीकानेर]], किशनगढ, सिरोही, [[कोटा]], बून्दी, [[जयपुरम्]], आलवार[[अलवर]], [[भरतपुरम्|भरतपुरं]], करौली, झालावाड, टोङ्क च तेषां संस्थानानि आसन् । 'ब्रिटिष्' शासनकाले राजस्थानस्य 'राजपूताना' इति नाम आसीत् । वंशभूषणः, असाधारणः देशभक्तः '''[[महाराणा प्रतापसिंहः]]''' स्वपराक्रमेण विश्वेऽस्मिन् प्रसिद्धः अभूत् । राजस्थानराज्यं [[भारतम्|भारतस्य]] महत्वपूर्णं राज्यमित्यत्र न कश्चन संशयः । अधीनराजानां शासने विद्यमानानां प्रान्तानां विलीनेन ३० मार्च १९४९ तमे संवत्सरे [[भारतम्|भारतस्य]] राज्यत्वेन अस्य राज्यस्य उद्घोषणं कृतम् । राजस्थानपदस्य राज्ञां स्थानम् इति विग्रहः, कुतश्चेत् अस्मिन् राज्ये 'गुर्जरात्र/गुज्जर, राजपूत, मौर्य तथा झाट'-वंशीयाः राजानः राज्यभारं कृतवन्तः आसन् ।
 
==भूगोलम्==
पङ्क्तिः ८०:
अस्मिन् राज्ये ३३ मण्डलानि सन्ति।
* [[अजमेरमण्डलम्]]
* [[अलवरमण्डलम्]]
* [[आलवारमण्डलम्]]
* [[उदयपुरमण्डलम्]]
* [[करौलीमण्डलम्]]
* [[कोटामण्डलम्]]
* [[चित्तौडगढमण्डलम्]]
* [[गंगानगरमण्डलम्]]
* [[चित्तौडगढ़मण्डलम्]]
* [[चुरूमण्डलम्]]
* [[जयपुरमण्डलम्]]
Line ९१ ⟶ ९०:
* [[जैसलमेरमण्डलम्]]
* [[जोधपुरमण्डलम्]]
* [[झालावाडमण्डलम्]]
* [[झालावाड़मण्डलम्]]
* [[झुञ्झुनुमण्डलम्]]
* [[झुंझुनूमण्डलम्]]
* [[टोङ्कमण्डलम्]]
* [[टोंकमण्डलम्]]
* [[डुङ्गरपुरमण्डलम्]]
* [[दौसामण्डलम्]]
* [[धौलपुरमण्डलम्]]
* [[डूंगरपुरमण्डलम्]]
* [[नागौरमण्डलम्]]
* [[पालीमण्डलम्]]
* [[प्रतापगढमण्डलम् (राजस्थानम्)]]
* [[प्रतापगढ़मण्डलम्]]
* [[बाडमेरमण्डलम्]]
* [[बाड़मेरमण्डलम्]]
* [[बारामण्डलम्]]
* [[बांसवाड़ामण्डलम्]]
* [[बांसवाडामण्डलम्]]
* [[बूंदीमण्डलम्]]
* [[भीलवाड़ामण्डलम्]]
* [[भरतपुरमण्डलम्]]
* [[बीकानेरमण्डलम्]]
* [[बून्दीमण्डलम्]]
* [[भरतपुरमण्डलम्]]
* [[भीलवाडामण्डलम्]]
* [[राजसमन्दमण्डलम्]]
* [[श्रीगङ्गानगरमण्डलम्]]
* [[सवायीमाधोपुरमण्डलम्]]
* [[सवाई माधोपुरमण्डलम्]]
* [[सीकरमण्डलम्]]
* [[सिरोहीमण्डलम्]]
* [[हनुमानगढमण्डलम्]]
* [[हनुमानगढ़मण्डलम्]]
 
==प्रसिद्धानि नगराणि==
Line १२८ ⟶ १२९:
===[[भरतपुर]]===
* राजस्थानस्य पूर्वदिशः प्रवेशमार्गः अस्ति [[भरतपुरम्]] ।
* '''केवलादेवी-अन्ताराष्ट्रियोद्यानम्[[केवलदेवराष्ट्रियोद्यानम्]]''' अस्ति अत्र । इदम् उद्यानं सुप्रसिद्धं पक्षिधाम अपि ।
* '''लोहदुर्गः''' (लोहगढ) [[भरतपुरम्|भरतपुरस्य]] सुप्रसिद्धः दुर्गः अस्ति । 'ऐरन् फोर्ट्' इति आङ्ग्लभाषायाम् अस्य प्रसिद्धिः ।
* [[भरतपुरम्|भरतपुरस्य]] वस्तुसङ्ग्रहालयः स्वप्रदेशीयवीराणां शौर्यं स्फुटीकरोति ।
"https://sa.wikipedia.org/wiki/राजस्थानराज्यम्" इत्यस्माद् प्रतिप्राप्तम्