"धर्मशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''धर्मशास्त्रम्''' (Dharmaśāstra) भारतीयशास्त्रेषु अन्यतमम् । भारतीयपरम्परायाम् अस्य शास्त्रस्य बहुमुख्यं प्राशस्त्यम् अस्ति । धर्मशब्दः ‘धृ’ धारणे इति धातोः व्युत्पन्नः । तत्र महाभारते ‘धारणाध्दर्म‘धारणाद्धर्म इत्याहुः धर्मो धारयते प्रजाः’ इति यद् उपवर्णितं तद् धर्मस्य यथार्थस्वरुपंयथार्थस्वरूपं संक्षेपेण प्रतिपादयति । एवं धर्मः समाजस्य धारणांधारणं नाम संरक्षणम् संवर्धनं च करोति, अर्थात् समाजकल्याणकारिणीं कामपि जीवनयापनपध्दतिंजीवनयापनपद्धतिं निर्दिशति । धर्मशब्दः प्रप्रथमतया ऋग्वेदे दृश्य्तेदृश्यते । अस्मिन् धर्मः (नाम)इत्येतत् पदं धार्मिकविधिः, व्रतम्, आचारः च, एतेषुइत्येतेषु अर्थेषु प्रयुक्तः अस्ति । अन्येषु सन्दर्भेषु धारकः पोषकः इत्येतौ अर्थौ बोधितः । तैत्तिरीय उपनिषदि 'धर्मञ्चर’ इति शिष्यानुशासनम्, मनुस्मृतौ 'भगवान्, सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि ॥' इति, याज्ञवल्क्यस्मृतौ ’योगिश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥' इति, पराशरस्मृतौ ’चातुर्वर्ण्यसमाचारं किञ्चित् साधारणं वद । चतुर्णामपि वर्णानां कर्तव्यं धर्मकोविदैः ॥' इत्येतेषु उक्तेषु उक्तिषु प्राक्तनभारतीयप्राक्तनभारतीयसमाजस्य आर्यसमाजस्यचतुर्वर्णीयैः चतुर्वर्णीयाः आश्रमस्थाः चआश्रमस्थैः अनुसरणीयाः आचाराः एव धर्मपदेन उपदिष्टाः भवन्ति ।<br>
 
जैमिनिमते धर्मः इत्यस्य नीरूपणंनिरूपणं, ’बोधनालक्षणोऽर्थोधर्मः’ इति कृतमस्ति । वैशेषिकसूत्रे ’अथातो धर्मं व्याख्यास्यामः’।, यतोऽभ्युदतनिःश्रेयससिद्धिः'यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः’ इति व्याख्यातम् अस्ति । एवमेव ’ध्रीयते’ध्रियते अनेनेति धर्मः’, ’धर्मे सर्वं प्रतिष्ठितम्’, ’धारणात् धर्ममित्याहुः’ 'धर्मोधारयते प्रजाः’ इत्याद्याः उक्तयः धर्मस्य व्याप्तिं प्रयोजनञ्च प्रतिपादयन्ति ।
 
==धर्मस्य प्रकाराः==
पङ्क्तिः ९:
शरीर-कालधर्माश्च आपद्धर्मास्तथैव च ॥<br>
एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः।<ref>पराशरधर्मसंहिता-माधवीयवृत्ति १.१७</ref><br>
देशधर्मः, कुलधर्मः, जातिधर्मः, वयो(आश्रम)धर्मः, गुणधर्मः, शरीर-कालधर्मः, आपद्धर्माश्च धर्मस्य प्रकाराः भवन्ति । वर्णधर्मः, आश्रमधर्मः, वर्णाश्रमधर्मः, नैमित्तिकधर्मः, गुणधर्मश्च धर्मस्य पञ्चप्रकाराः सन्ति इति मनुस्मृतेः टीकाकारः गिविन्दराजःगोविन्दराजः, गौतमधर्मस्य सूत्रस्य टीकाकारः हरदत्तश्च प्रतिपादयन्ति ।
 
==धर्मस्य आकराः==
पङ्क्तिः ३६:
 
==धर्मशास्त्रसाहित्यस्य विकासः==
धर्मशास्त्रस्य सहस्राधिकाः उपलभ्यमानाः ग्रन्थाः प्रायशः २५ दशकेभ्यः पूर्वदारभ्य धारावाहितया अद्यापि लभ्याः सन्ति । धर्मशास्त्रग्रन्थाः रचनाशैलीम् अनुसृत्य सूत्र-स्मृति-टीकादिभिः ग्रन्थाः विभक्ताः सन्ति । रचनाकालदारभ्यरचनाकालादारभ्य समर्थतया विभक्ताः सन्ति एते ग्रन्थाः । धर्मशास्त्रस्य ग्रन्थाः आदौ धर्मप्रचारयोग्यं प्रदेशं दर्शयन्ति । मनुस्मृतौ सरस्वती दृषद्वती नद्योः विद्यमानं मध्यभागं (प्रदेशं) ब्रह्मावर्तमिति उपदिष्टम् अस्ति । कुरुक्षेत्र-मत्स्य-पाञ्चाल-शूरसेनप्रदेशाणां प्रदेशं ब्रह्मर्षिदेशः इति । हिमवद् विन्द्यपर्वतयोः मध्ये विद्यमानं प्रदेशं कुरुक्षेत्रं पूर्वप्रदेशः इति, प्रयागस्य पश्चिमदिशि विद्यमानं प्रदेशं मध्यदेशः इति, पूर्वपश्चिमसमुद्रयोः हिमवद् विन्द्यपर्वतयोः च विद्यमानयो मध्यविशालप्रदेशम् आर्यवर्तप्रदेशः इति । एतेषु उत्तरोत्तरदेशस्यापेक्षया पूर्वदेशाः धर्मानुष्ठाय योग्याः इति ।
ब्रह्मावर्तमिति उपदिष्टम् अस्ति । कुरुक्षेत्र-मत्स्य-पाञ्चाल-शूरसेनप्रदेशाणां प्रदेशं ब्रह्मर्षिदेशः इति । हिमवद् विन्द्यपर्वतयोः मध्ये विद्यमानं प्रदेशं कुरुक्षेत्रं पूर्वप्रदेशः इति, प्रयागस्य पश्चिमदिशि विद्यमानं प्रदेशं मध्यदेशः इति, पूर्वपश्चिमसमुद्रयोः हिमवद् विन्द्यपर्वतयोः च विद्यमानयो मध्यविशालप्रदेशं आर्यवर्तप्रदेशः इति । एतेषु उत्तरोत्तरदेशस्यापेक्षया पूर्वदेशाः धर्मानुष्ठाय योग्याः इति ।
 
==धर्मशास्त्रस्य प्रमेयाः==
धर्मशास्त्रे सामान्यतया विषयाः त्रिषु विभागेषु विभक्ताः । आचारः, व्यवहारः, प्रायश्चित्तञ्च इति । वेदेषु विद्यमानाः बीजरूपविषयाः धर्मसूत्रेषु निबद्धाः सन्ति । मनोः, याज्ञवल्क्यस्य , नारदस्य, पराशरस्य च स्मृतिषु शास्त्रीयदृष्ट्या विभागः कृतः अस्ति ।
 
===आचारः===
आचारः नाम श्रुतिस्मृतिप्रोक्तं शास्त्रीयम् आचरणम् । अस्मिन्, व्यक्तिजीवने , सामाजिकजीवने, गृहजीवने च अनुसरणीयाः नीतयः, नियमाश्च , मानवस्यमानवेन आजीवने अनुसरणीयाः संस्काराः, संस्कारानन्तरं करणीयाः आचरनियमाःआचारनियमाः निरूपिताः । <br>
'''आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च''' <ref>मनस्मृतिः, १, १०८</ref>-मनस्मृतिः,-१-१०८<br>
'''आचारः परमो धर्मः सर्वेषामिति निश्चयः'''<ref>वसिष्ठः ६, १</ref>-वसिष्ठः,६,१<br>
"https://sa.wikipedia.org/wiki/धर्मशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्