"करौलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
[[Image:Map rajasthan dist num 20.PNG|350px|right|thumb|Karauli district in Rajasthan]]
 
'''करौलीमण्डलम् ''' (Karauli district) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[करौली]] नगरम् ।
 
 
{{Infobox settlement
| name = करौलीमण्डलम्
Line ७२ ⟶ ६६:
}}
 
'''करौलीमण्डलम् करौलीमण्डलं''' ({{lang-hi|करौली जिला}}, {{lang-en|Karauli district}}) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रंकेन्द्रमस्ति [[करौली]]नमकं नगरम् ।
 
 
Line ७८ ⟶ ७३:
==भौगोलिकम्==
 
करौलीमण्डलस्य विस्तारः ५५३० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[धौलपुरमण्डलम्|धौलपुरमण्डलं]], पश्चिमे [[सवायीमाधोपुरमण्डलम्सवाई माधोपुरमण्डलम्]], उत्तरे [[दौसामण्डलम्|दौसामण्डलं]], दक्षिणे [[मध्यप्रदेशराज्यम्]] अस्ति । अस्मिन् मण्डले ६२.४५ मिलीमीटर्मितःमिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले [[चम्बल्चम्बल]] इत्येषा नदी प्रवहति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं करौलीमण्डलस्य जनसङ्ख्या १२०५६३१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २१८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८५८ अस्ति । अत्र साक्षरता ६२.७४ % अस्ति ।
 
 
Line ८९ ⟶ ८४:
==वीक्षणीयस्थलानि==
 
अस्मिन्नेवअस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
*[[कैलादेवि कैलादेवी मन्दिरम्]]
*[[मदन् मदन-मोहन्मोहन मन्दिरम्]]
*[[ श्री महावीर्जीमहावीरजी मन्दिरम्]]
*[[स्री अन्जानीश्री अञनी माता मन्दिरम्]]
*[[मेहेन्दिपुर् मेहेन्दिपुर बालाजी मन्दिरम्]]
*[[तिमन्गृह तिमनगृह किला]]
*[[मंडरायल मण्डरायल किला]]
*[[रावल् रावल महल्]] इत्यादि ।
 
 
Line १०६ ⟶ १०१:
* {{official website|http://karauli.nic.in/}}
 
 
{{राजस्थान मण्डलाः}}
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/करौलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्