"कोटामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''कोटामण्डलम् ''' (Kota district) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[कोटा]] नगरम् ।
 
 
{{Infobox settlement
| name = कोटामण्डलम्
Line ६८ ⟶ ६५:
| footnotes =
}}
 
'''कोटामण्डलम् कोटामण्डलं''' ({{lang-hi|कोटा जिला}}, {{lang-en|Kota district}}) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रंकेन्द्रमस्ति [[कोटा]]नामकं नगरम् ।
 
==भौगोलिकम्==
 
कोटामण्डलस्य विस्तारः ५२१७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[बाराँमण्डलम् बारामण्डलम्]], उत्तरे [[बूंदीमण्डलम्बून्दीमण्डलम्|बून्दीमण्डलं]], पश्चिमे [[चित्तौडगढ़मण्डलम्चित्तौडगढमण्डलम्|चित्तौडगढमण्डलं]], दक्षिणे [[झालावाड़मण्डलम्झालावाडमण्डलम्]] अस्ति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं कोटामण्डलस्य जनसङ्ख्या १९,५०,४९१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३७४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.३५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०६ अस्ति । अत्र साक्षरता ७७.४८ % अस्ति ।
 
 
"https://sa.wikipedia.org/wiki/कोटामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्