"जैसलमेरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''जैसलमेरमण्डलम्''' (Jaisalmer district) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[जैसलमेर]] नगरम् ।
 
 
{{Infobox settlement
| name = जैसलमेरमण्डलम्
Line ६९ ⟶ ६६:
}}
 
'''जैसलमेरमण्डलम्जैसलमेरमण्डलं''' ({{lang-hi|जैसलमेर जिला}}, {{lang-en|Jaisalmer district}}) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रंकेन्द्रमस्ति [[जैसलमेर]]नामकं नगरम् ।
 
 
[[Image:Bada-bagh.jpg|right|400px]]
Line ७५ ⟶ ७२:
==भौगोलिकम्==
 
जैसलमेरमण्डलस्य विस्तारः ३८४०१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[जोधपुरमण्डलम्|जोधपुरमण्डलं]], पश्चिमे [[पाकिस्तानम्|पाकिस्थानदेशः]], उत्तरे [[बीकानेरमण्डलम्|बीकानेरमण्डलं]], दक्षिणे [[बाड़मेरमण्डलम्बाडमेरमण्डलम्]] अस्ति । अस्मिन् मण्डले १६.७ मिलीमीटर्मितःमिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले काक्निकाकिनी इत्येका एव नदी मन्दाकिनी प्रवहति ।
 
==जनसङ्ख्या==
Line ८५ ⟶ ८२:
अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-
 
* [[जैसलमेर]]
* [[पोखरण]]
* फतेगढ
* [[फतेगढ्]]
 
 
Line ९५ ⟶ ९२:
==वीक्षणीयस्थलानि==
 
अस्मिन्नेवअस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
*[[ जैसलमेर किला]]
*[[ जैसलमेर दुर्ग]]दुर्गः
*[[जैन् जैन मन्दिरानि]]
 
==बाह्यानुबन्धाः==
Line १०५ ⟶ १०२:
* [http://www.rajasthantourism.gov.in/Destinations/Jaisalmer/AboutJaisalmer.aspx Jaiselmer] at Department of Tourism, Govt. of Rajasthan
 
 
 
{{राजस्थान मण्डलाः}}
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/जैसलमेरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्