"आर्द्रकम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
==[[शुण्ठीरसः]]==
{{main|शुण्ठीरसः}}
[[चित्रम्:Ginger ale.jpg|thumb|left|250px200px|शुण्ठीरसः]]
अस्य शुण्ठीरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् शुण्ठीं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । तदनन्तरं तेषु खण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं योजनीयम् । यदि लघु खण्डानां पेषणं न जातं तर्हि शोधनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते । अत्र शुण्ठीखण्डानां प्रमाणम् अत्यन्तं न्यूनं भवेत् अन्यथा शाकरसः अत्यन्तं कटुः भवति । अन्यशाकानां रसस्य निर्माणे एवं नास्ति ।‎
==आर्द्रके विद्यमानाः अंशाः ==
"https://sa.wikipedia.org/wiki/आर्द्रकम्" इत्यस्माद् प्रतिप्राप्तम्