"ब्राह्मीकषायम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Starr 020803-0094 Centella asiatica.jpg|thumb|right|200px|ब्राह्मीपत्राणि]]
 
ब्राह्मीपत्रैः निर्मितं कषायम् एव ब्राह्मीकषायम् । एषा [[ब्राह्मी]] आङ्ग्लभाषायां Centella asiatica इति वदन्ति । एतत् ब्राह्मीकषायम् अपि सस्यजन्यः [[आहारः|आहारपदार्थः]] । एतत् ब्राह्मीकषायम् [[औषधम्|औषधत्वेन]] एव सर्वदा पीयते । अस्याः ब्राह्म्याः कषायम् अनारोग्यावसरे अधिकतया निर्मान्ति । [[भारतम्|भारते]] तु इदं कषायं गृहौषधत्वेन अधिकतया उपयुज्यते ।
 
===अस्य ब्राह्मीकषायस्य प्रयोजनानि===
 
:१ एतत् ब्राह्मीकषायम् आरोग्यार्थं बहु उत्तमम् ।
पङ्क्तिः १२:
:६ अस्य ब्राह्मीकषायस्य पानेन उच्चारणम् अपि स्पष्टं भवति ।
 
===अस्य ब्राह्मीकषायस्य निर्माणम्===
 
अस्य ब्राह्मीकषायस्य निर्माणम् अपि अत्यन्तं सुलभम् । ब्राह्मीपत्राणि सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते [[जलम्|जले]] तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र [[गुडः|गुडं]] योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये [[दुग्धम्|दुग्धं]] योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।
 
[[वर्गः:पेयानि]]
[[वर्गः:गृहौषधम्कषायम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/ब्राह्मीकषायम्" इत्यस्माद् प्रतिप्राप्तम्