"संस्कृतसाहित्यशास्त्रम्" इत्यस्य संस्करणे भेदः

(लघु) fixing dead links
पङ्क्तिः १:
[[File:Samskritam.JPG|250px|thumb]]
==संस्कृते किं नास्ति?==
संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥
संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥
भौतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं रसायनशास्त्रं , जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः अर्थशास्त्रं राज्यशास्त्रं भूगर्भशास्त्रं इत्यादयः अन्तर्भवन्ति ।साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ॥
संस्कृतस्य आध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञातचरम् एव इत्यतः तदत्र न परामृश्यते ॥
==सामूहिकम्==
सामुहिकविषयम् अधिकृत्य पाश्चात्यानां पैनः पुन्येन कथनं श्रूयते यत् भारतीयानाम् इतिहासप्रज्ञा नास्ति, कालगणनानैपुण्यं नास्ति इति । किम् इतिहासः नाम केचन वर्षविशेषाः, कानिचित् नामानि, काश्चित् पराजयगाथाः च ? विद्यालये यत् इदानीं पाठ्यते तावन्मात्रकम् एव किम् भवति इतिहासः ? इतिहासपठनस्य उद्देश्यं किमिति आदौ परिचिन्तनीयम् । सुन्दरस्य भविष्यस्य निर्माणम् एव इतिहासस्य लक्ष्यम् इति मम मतिः । अतः एव खलु स्वामी विवेकानन्दः उक्तवान् यत् येषाम् उत्कृष्टः भूतकालः अस्ति तेषाम् एव भविष्यत् कालः उत्तमः सम्भवति इति? एताः वर्ष-नाम –पराजयगाथाः पठामः चेत किं पुर्वोक्तं लक्ष्यं सिध्दं भवेत् ? तादृशं लक्ष्यं साधयितुं रामायण – महाभारतादीनां पठ्नम् एव उत्तमं साधनं खलु ?
कालगणनानुसारी इतिहासः भारते नास्ति इत्यतः एषा युक्तिः खलु उपस्थाप्यते ? इति केचित् वदेयुः । तत्तु सर्वथा असमञ्जसम् । राजतरङ्गिण्यादयः एतिहासिकाः ग्रन्थाः अत्र सन्ति एव बहवः ॥ ये सेकेण्ड् नामकं कालं लघुतमं मन्यन्ते, ये च वर्षम् एव बृहत्तमं मन्यन्ते, ते लवस्य परार्धस्य च उपयोक्तृणाम् अस्माकम् उपहासं यत् कुर्वन्ति तत् पङ्गुना खञ्जेन वा कृतः पादवतः उपहासः इव भवति ॥
[[File:Devimahatmya Sanskrit MS Nepal 11c.jpg|thumb|320px]]
==प्राचीन विज्ञानम्==
*[[प्राचीनभूगर्भशास्त्रम्]]
*[[प्राचीनगणितम्]]
*[[प्राचीनभौतशास्त्रम्]]
*[[प्राचीनविमानशास्त्रम्]]
*[[प्राचीनरसतन्त्रम्]]
*[[प्राचीनजीवशास्त्रम्]]
*[[प्राचीनज्योतिष्यम्]]
*[[प्राचीनवास्तुविद्या]]
*[[प्राचीनसङ्गीतम्]]
==बाह्यसम्पर्कतन्तुः==
*[http://nscdelhi.org/exhibition-gallery.php?gallery=184] Glimpse of Our Science and Technology Heritage gallery
* [http://www.iish.org/index.php?option=com_content&view=article&id=71:a-brief-introduction-to-technological-brilliance-of-ancient-india&catid=37:heritage-india-news&Itemid=56 A brief introduction to technological brilliance of Ancient India] (Indian Institute of Scientific Heritage)
* [http://eanveshan.com/ '''e-Anveshan'''] attempt to explore great Indian ancient sciences
* [http://www.scienceblog.com/cms/blog/7243-science-and-technology-ancient-india-20159.html Science and Technology in Ancient India] (Dr VS Prasad's blog)
* [http://www.hindubooks.org/sudheer_birodkar/india_contribution/ Ancient India's Contribution to Our World's Material (Temporal) Culture]
* [http://archive.is/20121216122637/india_resource.tripod.com/physics.htm History of the Physical Sciences in India]
* [http://sanskritdocuments.org/articles/ScienceTechSanskritAncientIndiaMGPrasad.pdf Science and Technology in Ancient India]
* [http://countrystudies.us/india/101.htm ''India: Science and technology'', U.S. Library of Congress.]
* ''[http://www.insaindia.org/INSA-book.pdf Pursuit and promotion of science: The Indian Experience]'', Indian National Science Academy.
* [http://countrystudies.us/india/101.htm ''India: Science and technology'', U.S. Library of Congress.]
 
*Presenting Indian S&T Heritage in Science Museums, Propagation : a Journal of science communication Vol 1, NO.1, January 2010, National Council of Science Museums, Kolkata, India, by S.M Khened, [http://ncsm.gov.in/science_pdf/Shivaprasad%20Khened.pdf].
''सनातनधर्मस्य'' आरम्भग्रन्थः [[वेद:]] इति मन्यते ।
*Presenting Indian S&T Heritage in Science Museums, Propagation : a Journal of science communication Vol 1, NO.2, July, 2010, pages 124-132, National Council of Science Museums, Kolkata, India, by S.M Khened,[http://ncsm.gov.in/science_pdf/Propagation%20Vol%202%20-%2008%20Science%20Centres.pdf].
वेदोऽखिलोधर्ममूलम् । चत्वारः वेदा: -
* [http://www.amazon.co.uk/Geek-Nation-Indian-Science-Taking/dp/1444710141''Geek Nation: How Indian Science is Taking Over the World'' by Angela Saini] (2011)
 
* [[ऋग्वेद|ऋग्वेद:]]
* [[यजुर्वेद:]]
* [[सामवेद:]]
* [[अथर्ववेद:]]
 
124-132, [http://ncsm.gov.in/science_pdf/Propagation%20Vol%202%20-%2008%20Science%20Centres.pdf]
==अन्ये ग्रन्था:==
{{DEFAULTSORT:History Of Indian Science And Technology}}
[[वर्गः:संस्कृतम्]]
 
[[वर्गः:विषयः वर्धनीयः]]
* [[ब्राह्मणग्रन्थ:]]
[[वर्गः:सारमञ्जूषा योजनीया]]
* [[आरण्यकम्]]
* [[उपनिषद्]]
* [[सूत्रम्]]
* [[पुराणम्]]
* [[भगवद्गीता]]
* [[महाभारतम्]]
* [[रामायणम्]]
* [[स्तोत्राणि]]
 
==संस्कृतसाहित्यम्==
 
[[en:History of Indian science and technology]]
*[[कालिदासः]]
*[[अभिनवगुप्तः]]
*[[भर्तृहरिः]]
*[[भासः]]
 
==पाश्चात्यसाहित्यम्==
 
* [[विलियम शेक्सपियर]]
 
* [[विक्टर ह्यूगो]]
 
==आधुनिकसाहित्यम्==
 
*[[रवीन्द्रनाथठाकुरः]]
*[[विलियम बटलर येट्स]]
*[[टी. एस. एलियट]]
*[[प्रेमचन्दः]]
 
[[वर्गः:संस्कृतम्]]
"https://sa.wikipedia.org/wiki/संस्कृतसाहित्यशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्