"गणितम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:2064 aryabhata-crp.jpg|thumb|right|आर्यभटः ४७६-५५०]]
सन्ख्यानां विक्रियानाम् क्षेत्रगणितस्य परिमाणस्य च तर्कबद्ध चिन्तनम् एव गणितशास्त्रः । अयम् अति महत्वस्य विषय:। एषा विज्ञानस्य भाषा इति मन्यते|
==भारतीय गणितशास्त्रः==
आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया वेदगणितपद्धतिः । शून्यं, दशांशपद्धतिः, सङ्खयाः, मूल्यम् इत्यादयः बहवः अंशाः भारतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः । "पैथगोरियन्" सिद्धान्तः इति यत् इदानीं पाठ्यते (कर्णवर्गः = पादवर्गः + लम्बवर्गः) स च सिद्धान्तः पैथगोरस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरूपितः आसीत् । भास्कराचार्येण लीलावत्यां
पङ्क्तिः ११:
 
[[चित्रम्:Brahmaguptra's theorem.svg|thumb|right|ब्रह्मगुप्तस्य प्रमेयम् AF'' = ''FD''.]]
 
'''गणितं''' रेखाबीजादिगणितविद्या । अयम् अति महत्वस्य विषय:। एषा विज्ञानस्य भाषा इति मन्यते|
 
== केचन यशस्विनः गणितज्ञाः ==
"https://sa.wikipedia.org/wiki/गणितम्" इत्यस्माद् प्रतिप्राप्तम्