"गणितम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
मूलं कोटिः कोटिश्रुतिकृत्योः अन्तरात् पदं बाहुः "॥
इति उच्यते ।
पिङ्गलाचार्यः छन्दश्शास्त्रे मेरुप्रस्तारम् अधिकृत्य यत् प्रतिपादयति तदेव पास्कल्नामकेन अन्विष्टम् इति वयं पाठ्यपुस्तकेषु पठामः । अहो, विचित्रा खलु अस्माकं विद्यादानरीतिः ।<br />
"यथा शिखा मयूराणां नागानां मणयो यथा।
<br />तथा वेदाङ्गशास्त्राणां गणितं मूर्ध्नि स्थितम्॥"।<br />आधुनिक कालस्य अति श्रेष्टः भारतीय गणितशास्त्रज्ञः [[श्रीनिवास रामानुजन्]] महोदयः।
आधुनिककालस्य अति श्रेष्टः भारतीय गणितशास्त्रज्ञः [[श्रीनिवास रामानुजन्]] महोदयः।
[[चित्रम्:Brahmaguptra's theorem.svg|thumb|right|ब्रह्मगुप्तस्य प्रमेयम् AF'' = ''FD''.]]
 
"https://sa.wikipedia.org/wiki/गणितम्" इत्यस्माद् प्रतिप्राप्तम्