"गणितम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २:
सन्ख्यानां विक्रियानां क्षेत्रगणितस्य परिमाणस्य च तर्कबद्ध चिन्तनम् एव गणितम् । अयम् अति महत्वस्य विषय:। एषा विज्ञानस्य भाषा इति मन्यते|
==शुद्ध गणिहस्य विचारणक्षेत्राणि==
===गणितस्य आधारः तत्वम् च===
===परिमाण===
पूर्णाङ्कानाम् पाटीगणितस्य विश्लेषणाय प्रारभति । नन्तरम् अविभाज्यसङ्खानाम् गुणानाम् विचारणं भवति ।
 
===व्यूह===
===परि===
===विकृति===
 
==प्रयुक्तगनितस्य विचारणक्षेत्राणि==
===सङख्याषास्त्रम्===
"https://sa.wikipedia.org/wiki/गणितम्" इत्यस्माद् प्रतिप्राप्तम्