"स्कन्दपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः २३:
| followed_by =
}}
॥ अथ श्रीस्कान्दे महापुराणे प्रथमं माहेश्वरखण्डं प्रारभ्यते॥
॥श्रीगणेशाय नमः॥
ॐनमो भगवते वासुदेवाय॥
ॐनारायणं नमस्कृत्य नरं चैव नरोत्तमम्॥
देवीं सरस्वती चैव ततो जयमुदीरयेत्॥ १.१ ॥
 
॥व्यास उवाच॥
यस्याज्ञया जगत्स्रष्टाविरिंचिः पालको हरिः॥
संहर्ता कालरुद्राख्यो नमस्तस्मै पिनाकिने। १.१ ॥
 
तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम्॥
तत्रैव नैमिषारण्ये सौनकाद्यास्तपोधनाः॥
दीर्घसत्रं प्रकुर्वंतः सत्रिणः कर्मचेतसः॥ १.२ ॥
 
तेषां सदर्शनौत्सुक्यादागतो हि महा तपाः॥
व्यासशिष्योमहाप्राज्ञो लोमशोनाम नामतः॥ १.३ ॥
 
तत्रागतं ते ददृशुर्मुनयो दीर्घसत्रिणः॥
उत्तस्थुर्युगपत्सर्वे सार्घ्यहस्ताः समुत्सुकाः॥ १.४ ॥
 
दत्त्वार्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः॥
तं पप्रच्छुर्महाभागाः शिवधर्मं सविस्तरम्॥ १.५ ॥
 
॥ऋषय ऊचुः॥
कथयस्व महाप्राज्ञ देवदेवस्य शूलिनः॥
महिमानं महाभाग ध्यानार्चनसमन्वितम्॥ १.६ ॥
 
संमार्जने किं फलं स्यात्तथा रंगावलीषुच॥
प्रदाने दर्पणस्याथ तथा वै चामरस्य च॥ १.७ ॥
 
प्रदाने च वितानस्य तथा धारागृहस्य च॥
दीपदाने किं फलं स्यात्पूजायां किं फलं भवेत्॥ १.८ ॥
 
कानिकानि च पुण्यानि कथ्यतां शिवपूजने॥
इतिहासपुराणानि वेदाध्ययनमेव च॥ १.९ ॥
 
शिवस्याग्रे प्रकुर्वंति कारयन्त्यथवानराः॥
किं फलं च नृणां तेषां कथ्यतां विस्तरेण हि॥ १.१० ॥
 
शिवाख्यानपरोलोके त्वत्तो नान्योऽस्ति वै मुने॥ १.११ ॥
 
इति श्रुत्वा वचस्तेषां मुनीनां भावितात्मनाम्॥
उवाच व्यासशिष्योऽसौ शिवमाहात्म्यमुत्तमम्॥ १.१२ ॥
 
॥लोमश उवाच॥
अष्टादशपुराणेषु गीयते वै परःशिवः॥
तस्माच्छिवस्य माहात्म्यं वक्तुं कोऽपि न पार्यते॥ १.१३ ॥
 
शिवेति द्व्यक्षरं नाम व्याहरिइष्यंति ये जनाः॥
तेषां स्वर्गश्च मोक्षश्च भविष्यति न चान्यथा॥ १.१४ ॥
 
उदारो हि महादेवो देवानां पतिरिश्वरः॥
येन सर्वं प्रदत्तं हि तस्मात्सर्व इति स्मृतः॥ १.१५ ॥
 
ते धन्यास्ते महात्मानो ये भजंति सदा शिवम्॥ १.१६ ॥
 
विना सदाशिवं योहि संसारं तर्तुमिच्छति॥
स मूढो हि महापापः शिवद्वेषी न संशयः॥ १.१७ ॥
 
भक्षितं हि गरं येन दक्षयज्ञो विनाशितः॥
कालस्य दहनं येन कृतं राज्ञः प्रमोचनम्॥ १.१८ ॥
 
॥ऋषय ऊचुः॥
यथा गरं भक्षितं च यथा यज्ञो विनाशितः॥
दक्षस्य च तथा ब्रूहि परं कौतूहलं हि नः॥ १.१९ ॥
 
॥सूत उवाच॥
दाक्षायणी पुरा दत्ता शंकराय महात्मने॥
वचनाद्ब्रह्मणो विप्रा दक्षेण परमेष्ठिनः॥ १.२० ॥
 
एकदा हि स दक्षो वै नैमिषारण्यमागतः॥
यदृच्छावशमापन्न ऋषिभिः परिपूजितः॥ १.२१ ॥
 
स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुरासुरैः॥
तत्र स्थितो महादेवो नाभ्युत्थानाभिवादने॥
चकारास्य ततः क्रुद्धो दक्षो वचनब्रवीत्॥ १.२२ ॥
 
सर्वत्र सर्वे हि सुरासुरा भृशं नमंति मांविप्रवराः समुत्सुकाः॥
कथं ह्यसौ दुर्जनवन्महात्मा भूतादिभिः प्रेतपिशाचयुक्तः॥
श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना॥ १.२३ ॥
 
पाखंडिनो दुर्जनाः पापशीला विप्रं दृष्ट्वा चोद्धता उन्मदाश्च॥
वध्यास्त्याज्याः सद्भिरेवंविधा हि तस्मादेनं शापितुं चोद्यतोऽस्मि॥ १.२४ ॥
 
इत्येवमुक्त्वा स महातपास्तदा रुषान्वितो रुद्रमिदं बभाषे॥ १.२५ ॥
 
श्रृण्वं त्वमी विप्रतमा इदानीं वचो हि मे कर्तुमिहार्हथैतत्॥
रुद्रो ह्ययं यज्ञबाह्यो वृतो मे वर्णातीतो वर्णपरो यतश्च॥ १.२६ ॥
 
नंदी निशम्य तद्वाक्यं शैलादो हि रुषान्वितः॥
अब्रवीत्त्वरितो दक्षं शापदं तं महाप्रभम्॥ १.२७ ॥
 
॥नन्द्युवाच॥
यज्ञबाह्यो हि मे स्वामी महेशोऽयं कृतः कथम्॥
यस्य स्मरणमात्रेण यज्ञाश्च सफला ह्यमी॥ १.२८ ॥
 
यज्ञो दानं तपश्चैव तीर्थानि विविधानि च॥
यस्य नाम्ना पवित्राणि सोयं शप्तोऽधुना कथम्॥ १.२९ ॥
 
वृथा ते ब्रह्मचापल्याच्छप्तोऽयं दक्ष दुर्मते॥
येनेदं पालितं विश्वं सर्वेण च महात्मना॥
शप्तोऽयं स कथं पाप रुद्रोऽयं ब्राह्मणाधम॥ १.३० ॥
 
एवं निर्भार्त्सितस्तेन नंदिना हि प्रजापतिः॥
नंदिनं च शशापाथ दक्षो रोषसमन्वितः॥ १.३१ ॥
 
यूयं सर्वे रुद्रवरा वेदबाह्याश्च वै भृशम्॥
शप्ताहि वेदमार्गैश्च तथा त्यक्ता महर्षिभिः॥ १.३२ ॥
 
पाषंडवादसंयुक्ताः शिष्टऽऽचारबहिष्कृताः॥
कपालिनः पानरतास्तथा कालमुखा ह्यमी॥ १.३३ ॥
 
इति शप्तास्तदा तेन दक्षेण शिवकिंकराः॥
तदा प्रकुपितो नंदी दक्षं शप्तुं प्रचक्रमे॥ १.३४ ॥
 
शप्ता वयं त्वया विप्र साधवः शिवकिंकराः॥
वृथैव ब्रह्मचापल्यादहं शापं ददामि ते॥ १.३५ ॥
 
वेदवादरता यूयं नान्यदस्तीतिवादिनः॥
कामात्मानः स्वर्गपरा लोभमोहसमन्विताः॥ १.३६ ॥
 
वैदिकं च पुरस्कृत्य ब्राह्मणाः शूद्रयाजकाः॥
दरिद्रिणो भविष्यंति प्रतिग्रहरताः सदा॥ १.३७ ॥
 
दक्ष केचिद्भविष्यन्ति ब्राह्मणा ब्रह्मराक्षसाः॥
॥लोमश उवाच॥
विप्रास्ते शपितास्तेन नंदिना कोपिना भृशम्॥ १.३८ ॥
 
अथाकर्ण्येश्वरो वाक्यं नंदिनः प्रहसन्निव॥
उवाच वाक्यं मधुरं बोधययुक्तं सदाशिवः॥ १.३९ ॥
 
॥महादेव उवाच॥
कोपं नार्हसि वै कर्तुं ब्राह्मणान्प्रति वै सदा॥
ब्राह्मणागुरवो ह्येते वेदवादरताः सदा॥ १.४० ॥
 
वेदो मंत्रमयः माक्षात्तथा सूक्तमयो भृशम्॥
सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम्॥ १.४१ ॥
 
तस्मान्नात्मविदो निन्द्या आत्मैवाहं न चेतरः॥
कोऽयं कस्त्वं क्व चाहं वै कस्माच्छप्ता हि वै द्विजाः॥ १.४२ ॥
 
प्रपंचरचनां हित्वा बुद्धो भव महामते॥
तत्त्वज्ञानेन निर्वर्त्य स्वस्थः क्रोधादिवर्जितः॥ १.४३ ॥
 
एवं प्रबोधितस्तेन शंभुना परमेष्ठिना॥
विवेकपरमो भूत्वा शैलादो हि महातपाः॥
शिवेन सह संगम्य परमानंदसंप्लुतः॥ १.४४ ॥
 
दक्षोपि हि रुषाऽऽविष्टऋषिभिः परिवारितः॥
ययौ स्थानं स्वकं तत्र प्रविवेश रुषाऽन्वितः॥ १.४५ ॥
 
श्रद्धां विहाय परमां शिवपूजकानां निंदापरः स हि बभूव नराधमश्च॥
सर्वैर्महर्षिभिरुपेत्य स तत्र शर्वं देवं निनिन्द न बभूव कदापि शान्तः॥ १.४६ ॥
 
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे पुराणप्रस्तावदक्षवृत्तान्तवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥ छ ॥
 
{{navbox
"https://sa.wikipedia.org/wiki/स्कन्दपुराणम्" इत्यस्माद् प्रतिप्राप्तम्