"सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
*१९७७ तमे वर्षे डि एम् के सर्वकारस्य पतनम् अभवत् । सप्तमराज्य[[मुख्यमन्त्री]]रूपेन जुन्-मासस्य ३० दिनाङ्के एम जी रामचन्द्रन्-महोदयस्य अभिषेकः अभवत् । अग्रिमदशेषु वर्षेषु सः एव [[मुख्यमन्त्री]] आसीत् । तस्य मृत्युः पर्यन्तं (दिसेम्बर्, १९८७) सः [[मुख्यमन्त्री]] आसीत् । एम जी रामचन्द्रन् क्रमशः १९७७,१९८०,१९८४ विधानसभानिर्वाचनेषु अपि सः विजयी आसीत् ।
*१९७९ तमे संवत्सरे ए आइ ए डि एम् के-पक्षस्य द्वौ सदस्यौ (सत्यवनि मुथु, अरविन्दबालापाजानोर्) प्रथमवारं केन्द्रीयमन्त्रीसभायां स्थानं अधिकृतवन्तौ आस्ताम् । जनतादलपरिचालितसर्वकारे (१९७७-७९) तथा स्वल्पस्थायी-चरणसिंह-मन्त्रीसभायां तौ आस्ताम् ।
== ए आइ ए डि एम् के-[[जानकी रामचन्द्रन्]] (१९८७-८९)==
[[चित्रम्:M. G. Ramachandran with spouse Janaki Ramachandran.jpg|Thumb|300px|right|एम जी आर् एवं जानकी रामचन्द्रन्]]
एम् जी रामचन्द्रन्-महोदयस्य मरणोत्तरं तस्य स्त्री जानकी रामचन्द्रन् पक्षस्य सदस्यता तथा अध्यक्षा पदं च गृहीतवती । सा एव राज्यस्य प्रथमा महिलामुख्यमन्त्री आसीत् । अस्या नेतृत्वाधीनसर्वकारः चतुर्विंशतिदिनानि एव अतिष्ठत् । १९८८ वर्षस्य जनवरी मासाऽनन्तरं राज्ये राष्ट्रपतेः शासनमासीत् । एम् जी रामचन्द्रन्-महोदयस्य अनुयायीनः द्विखण्डिताः अभवन् । केचन् जनाः तस्य स्त्री जानकी रामचन्द्रन् पक्षे तथा अन्ये जे [[जयललिता|जयललितायाः]] पक्षे आसन् । दलीयकोन्दलात् विपक्षः [[द्राविडमुन्नेत्रकळगम्(डि.एम्.के)]] १९८९ वर्षस्य विधानसभानिर्वाचने विजयी अभूत् ।
==ए आइ ए डि एम् के-[[[जयललिता]]] (१९८९-)==
[[चित्रम्:J. Jayalalithaa (cropped).jpg|Thumb|200px|left|जे जयललिता]]
*१९९१ तमे वर्षे सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)-पक्षः [[जयललिता|जयललितायाः]] नेतृत्वे पुनः विधानसभानिर्वाचने विजयं प्राप्तवान् । [[तमिऴनाडुराज्यम्|तमिऴनाडुराज्यस्य]] दशम-[[मुख्यमन्त्री]] तथा द्वितीयमहिला[[मुख्यमन्त्री]]रूपेण [[जयललिता|जे जयललितायाः]] अभिषेकः अभवत् ।