"छन्दश्शास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
छन्द: शास्त्रस्य इतिवृत्तम् मह्त्त्वपूर्णम् अस्ति | छन्द: शास्त्रस्य परम्परायां येषां महद्योगदानं तेषां सर्वेषाम् आचार्याणा विवरणं रामानुजाचार्यस्य गुरुणा श्रीमता यादव प्रकाशेन एकादश शताब्द्यां पिङ्गलसूत्र इति ग्रन्थस्य समाप्तौ एक:महत्त्वपूर्ण: श्लोक: लिखित:| अस्य श्लोकस्य गङ्गादास प्रणीतायां छन्दोमञ्जर्या: भूमिकायां डॉ० ब्रह्मानन्दत्रिपाठिना प्रयोगो विहित:| यथा-
<poem>
छन्दो ज्ञानमिदं भवाद्भगवतो लेभे गुरूणां गुरुस्,
तस्माद् दुश्च्यवनस्ततो सुरगुरुर्माण्डव्यनामा तत:l
माण्डव्यादपि सैतवस्तत ऋषिर्यास्कस्तत:पिङ्गलस्,
तस्येदं यशसा गुरोर्यदि धृतं प्राप्यास्मदद्यै: क्रमात् l l
</poem>
छन्द शास्त्रस्य आचार्याणां क्रम: एवमस्ति- क्रमाङ्कितसूच्यंशाः
पङ्क्तिः १३:
• यास्क:
• पिङ्गल:
 
अथ च युधिष्ठर मीमांसकेन वैदिक छन्दोमीमांसायाम् आचार्याणां क्रम: एवं वर्णित:|
<poem>
: छन्दशास्त्रमिदं पुरा त्रिनयनाल्लेभेगुहोनादित:|
: तस्मात् प्राप्य सनत्कुमारकमुनिस्तस्मात् सुराणां गुरु:|
: तस्माद्देवपतिस्तत:फणिपतिस् तस्माच्च सत्पिङ्गल:|
: तच्छिष्यैर्बहुभिर्महात्मभिरथो मह्यां प्रतिष्ठापितम् |
</poem>
छन्द शास्त्रस्य आचार्याणां क्रम: एवमस्ति-
 
* शिव:
* गुह:
पङ्क्तिः ३३:
== तोटक छन्द==
छन्दशास्त्रस्य आचार्य पिंगलस्य मतानुसारं अस्य लक्षणम् अस्ति-
: वद तोटकमब्धिसकारयुतम्
पिङ्गलमतानुसारं यस्य चतुर्षु चरणेषु चत्वार: सगणा: भवेयु: तत्तोटकं नाम वृत्तम् |
अस्योदाहरणम् एवम् अस्ति-
: यमुनातटमच्युतकेलिकला लसदङ्घ्रिसरोरुहसङ्गरुचिम् |
: मुदितोटकलेरपनेतुमघं यदिचेछसि जन्म निजं सफलम् ||।।
 
तोटक वृत्तस्य प्रयोग: शंकराचार्येण बहु कृत: | अस्य छन्दस: गीतं पश्यन्तु-
प्रतिभाति विकासपरं सततं श्रमशीलयुतं हरियानमिदम् |
मनसा वचसा वपुषा व्यतथितान्, मनुजान गणयन्ति विचारपरान् |
सहयोगपरं निशि वा दिवसं श्रमशीलयुतं हरियानमिदम् |
प्रतिभाति विकासपरं सततं श्रमशीलयुतं हरियानमिदम् |१
रणभूमियुतं कुरुभूमियुतं प्रतिभाति किलोइ शिवायतनम् |
शिवभूमिरियं गुरुभूमिरियं श्रमशीलयुतं हरियानमिदम् |२
नहि कोपि कदापि विकारयुतं नगरं नगरं रमणीयतरम् |
मनसा क्रियते श्रवणं रमणं श्रमशीलयुतं हरियानमिदम् |३
भ्रमणं गमनं तनुषा स्नपनं पठनं क्रयविक्रयणं सततम् |
करणीयमिदं निशि वा दिवसं श्रमशीलयुतं हरियानमिदम् |४
भयमुक्तमिहाचरणं रचितं कृषिकर्मणि वारिविधानकृतम् |
लघुमनण्डलमाचरितं सुखदं श्रमशीलयुतं हरियानमिदम् | ५
युवकानतिवृत्तिपरान्विमुखान् अभिलक्ष्यमिहाचरणं चरितम् |
नितरामतियोजनया भरितं श्रमशीलयुतं हरियानमिदम् |६
अधिराजगृहं नगरं परित:ननु वृत्तिविधानमिहाचरितम् |
अधिमार्गमिमं ह्यभितस्तरव: श्रमशीलयुतं हरियानमिदम् |७
अनिलन्नितवाति हि स्वास्थ्यकरं प्रतिधर्म परं हरियानमिदम् |
यवनेशसिखं ननु हिन्दुमयं श्रमशीलयुतं हरियानमिदम् |८
नहि सन्ति विवादपरा मनुजा: हरियानमिदं प्रतिभाभरितम् |
रणबीरसुतं परिप्राप्यमिदं श्रमशीलयुतं हरियानमिदम् |९
कथितं मुनिभि:परिपूर्णमिदं हरियान विकासपरं भविता |
प्रतिभाभरिते प्रमुखे सततं श्रमशीलयुतं हरियानमिदम् |१०
जननाद्धि स्वतन्त्रविचारपरं अनुलोमविलोमपरं ह्यभवत् |
तपसा नियमेन ह्ययं नृपति: श्रमशीलयुतं हरियानमिदम् |११
 
तोटक वृत्तस्य प्रयोग: शंकराचार्येण बहु कृत: | अस्य छन्दस: गीतं पश्यन्तु-
: प्रतिभाति विकासपरं सततं श्रमशीलयुतं हरियानमिदम् |
: मनसा वचसा वपुषा व्यतथितान्, मनुजान गणयन्ति विचारपरान् |
: सहयोगपरं निशि वा दिवसं श्रमशीलयुतं हरियानमिदम् |
: प्रतिभाति विकासपरं सततं श्रमशीलयुतं हरियानमिदम् |१।१
: रणभूमियुतं कुरुभूमियुतं प्रतिभाति किलोइ शिवायतनम् |
: शिवभूमिरियं गुरुभूमिरियं श्रमशीलयुतं हरियानमिदम् |२।२
: नहि कोपि कदापि विकारयुतं नगरं नगरं रमणीयतरम् |
: मनसा क्रियते श्रवणं रमणं श्रमशीलयुतं हरियानमिदम् |३।३
: भ्रमणं गमनं तनुषा स्नपनं पठनं क्रयविक्रयणं सततम् |
: करणीयमिदं निशि वा दिवसं श्रमशीलयुतं हरियानमिदम् |४।४
: भयमुक्तमिहाचरणं रचितं कृषिकर्मणि वारिविधानकृतम् |
: लघुमनण्डलमाचरितं सुखदं श्रमशीलयुतं हरियानमिदम् |
: युवकानतिवृत्तिपरान्विमुखान् अभिलक्ष्यमिहाचरणं चरितम् |
: नितरामतियोजनया भरितं श्रमशीलयुतं हरियानमिदम् |६।६
: अधिराजगृहं नगरं परित:ननु वृत्तिविधानमिहाचरितम् |
: अधिमार्गमिमं ह्यभितस्तरव: श्रमशीलयुतं हरियानमिदम् |७।७
: अनिलन्नितवाति हि स्वास्थ्यकरं प्रतिधर्म परं हरियानमिदम् |
: यवनेशसिखं ननु हिन्दुमयं श्रमशीलयुतं हरियानमिदम् |८।८
: नहि सन्ति विवादपरा मनुजा: हरियानमिदं प्रतिभाभरितम् |
: रणबीरसुतं परिप्राप्यमिदं श्रमशीलयुतं हरियानमिदम् |९।९
: कथितं मुनिभि:परिपूर्णमिदं हरियान विकासपरं भविता |
: प्रतिभाभरिते प्रमुखे सततं श्रमशीलयुतं हरियानमिदम् |१०।१०
: जननाद्धि स्वतन्त्रविचारपरं अनुलोमविलोमपरं ह्यभवत् |
: तपसा नियमेन ह्ययं नृपति: श्रमशीलयुतं हरियानमिदम् |११।११
 
== शार्दूलविक्रीडितम् ==
 
यस्य चतुर्षु चरणेषु क्रमेण मगण:सगण:जगण:सगण:तगण:तगण:गुरुवर्णश्च भवेत् तत् शार्दूलविक्रीडितम् नाम इति वृत्तम् भवति|भवति। त्स्य लक्षणम् आचार्यपिङलेन इत्थं निर्दिष्टम् -' ' ' सूर्याश्वैर्यदिमः सजौ सततगाः शार्दूलविक्रीडितम् ' ' ' असिमन् वृत्तॆ सूर्यैः(द्वादशभिः) अश्वैः(सप्तभिः) च वर्णैः यतिः भवति|भवति।
: ' ' ' गोविन्दं प्रणमोत्तमाङ्ग! रसनॆ! तं घोषयाहर्निशं, पाणी! पूजय तं, मनः! स्मर, पदॆ! तस्यालयङ्गच्छतम् |
: एवञ्चेत् कुरुथाखिलं मम हितं शीर्षादयस्तद्ध्रुवं, न प्रेक्षॆ भवतां कृतॆ भवमहाशार्दूलविक्रीडितम् |' ' ' छन्दोमञ्जरी
 
 
: - द्रुतविलम्बितम्-
: लक्षणम्‌- द्रुतविलम्बितमाह नभौ भरौ
गज भुजंग विहंगम बंधनं शशिदिवाकरयोग्रहपीडनम् | मतिमतान्च विलोक्य दरिद्रतां विधिरहॊ बलवानिति मॆ मतिः||मतिः।।
 
- द्रुतविलम्बितम्-
लक्षणम्‌- द्रुतविलम्बितमाह नभौ भरौ
गज भुजंग विहंगम बंधनं शशिदिवाकरयोग्रहपीडनम् | मतिमतान्च विलोक्य दरिद्रतां विधिरहॊ बलवानिति मॆ मतिः||
 
[[वर्गः:छन्दश्शास्त्रम्]]
"https://sa.wikipedia.org/wiki/छन्दश्शास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्