"भारतस्य पर्वतीयरेल्-मार्गाः" इत्यस्य संस्करणे भेदः

(लघु) gcache removed this entry
No edit summary
पङ्क्तिः ७:
| Criteria =
| ID = ९४४
| Region = एषियापेसिफिक्एषिया
पेसिफिक्
| Year = क्रि.श.१९९९
| Session = २३तमं
Line १७ ⟶ १८:
 
[[File:Darjeeling Himalayan Railway panorama.jpg|thumb|200px|दुर्जयलिङ्गहिमालयरेल्वेनिस्थानकम्]]
[[भारतम्|भारतस्य]] पर्वतप्रान्तस्य धूमशकटयानानां लोहशलाकामार्गाः आङ्ग्लप्रशासनकाले १९-२०तमशतकयोः२०तम शतकयोः मध्ये आरब्धाः इति अभिलेखाः मिलन्ति । तत्र अन्यचतुर्णां मार्गानां विषये अपि उल्लिखितम् । एतेषु पञ्चमार्गेषु दार्जिलिङ्ग् हिमालयपर्मतमार्गःहिमालयपर्वतमार्गः (क्रि.श. १८८१) [[कालकाशिमलामार्गः]] (क्रि.श.१८९८), [[काङ्ग्राकन्दरमार्गः]] (क्रि.श. १९२४) एते हिमालस्य पर्वतशृङ्खलायां गिरिकन्दरप्रदेशेषु व्याप्ताः । अन्यमार्गद्वयं भारतस्य दक्षिणभागे पश्चिमपर्वतप्रान्ते अस्ति । तौ दक्षिणभारतस्य निलगिरिमालिकायां धूमशकटमार्गःनीलगिरिधूमशकटमार्गः, [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] मथेरान्पर्वतप्रान्तस्य धूमशकटयानमार्गः च । दार्जिलिङ्ग् हिमालयस्य मार्गः, नीलगिरिपर्वतमार्गः, काल्काशिमलामार्गः, च विश्वसंस्थयाः शैक्षणिकवैज्ञानिकसांस्कृतिकायोगेन (युनेस्को) विश्वपरम्परास्थानानि इति संसूचितम् अपिचअपि च भारतस्य पर्वतीयाः धूमशकटमार्गाः इति सम्बोधितानि ।


<ref name="unesco">{{Cite web|url=http://whc.unesco.org/en/list/944|title=Mountain Railways of India|accessdate=2010-02-19|publisher=World Heritage:UNESCO}}</ref><ref name="Kholi">{{Cite book|last =Kohli|first=M.S.|coatuthor=Ashwani Lohani|title= Mountains of India: Tourism, Adventure, Pilgrimage|work=The Indian Mountain Railway|pages=97–106|accessdate=2010-02-20|url=http://books.google.co.in/books?id=GIs4zv17HHwC&pg=PA97&dq=mountain+railways+of+india&cd=5#v=onepage&q=mountain%20railways%20of%20india&f=false|publisher= Indus Publishing|year=2004|isbn=8173871353}}</ref><ref name="luxury">{{Cite web|url=http://web.archive.org/web/20040103095224/http://www.touristplacesinindia.com/luxury-trains/hill-trains.html|title=Luxury Trains of India|accessdate=2010-02-20}}</ref>भारतस्य पञ्चरेल्वेमार्गाः,<ref name="Abram">{{Cite book|last=Abram|first=David|title=Rough guide to India|page=479|accessdate=2010-02-20|url=http://books.google.co.in/books?id=kAMik_6LbwUC&pg=PA479&dq=mountain+railways+of+india&lr=&cd=73#v=onepage&q=mountain%20railways%20of%20india&f=false|publisher= Rough Guides|year=2003|isbn=1843530899}}</ref>
एते पञ्चमार्गाः अपि इदानीमपि कलावन्तः सन्ति । एते सर्वे मार्गाः अपि पर्वतमूलतः शिखरपर्यन्तं सम्पर्कं कल्पयन्ति । एतेषु मार्गेषु गमनावसरे गिरिकन्दराणां नैसर्गिकसौन्दर्यस्य च दर्शनम् आह्लादं जनयति । तेषां निर्माणस्य निश्चितभूप्रदेशस्य आधारेण आङ्ग्लशासनावधौ तन्त्रज्ञानाभिवृद्धेः मौल्यानां परर्परविनिमयस्य उदाहरणानि इति परिगणितम् ।<ref name="unesco" /><ref name="Kholi" /><ref name="luxury" />
 
"https://sa.wikipedia.org/wiki/भारतस्य_पर्वतीयरेल्-मार्गाः" इत्यस्माद् प्रतिप्राप्तम्