"भारतस्य पर्वतीयरेल्-मार्गाः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
 
<ref name="unesco">{{Cite web|url=http://whc.unesco.org/en/list/944|title=Mountain Railways of India|accessdate=2010-02-19|publisher=World Heritage:UNESCO}}</ref><ref name="Kholi">{{Cite book|last =Kohli|first=M.S.|coatuthor=Ashwani Lohani|title= Mountains of India: Tourism, Adventure, Pilgrimage|work=The Indian Mountain Railway|pages=97–106|accessdate=2010-02-20|url=http://books.google.co.in/books?id=GIs4zv17HHwC&pg=PA97&dq=mountain+railways+of+india&cd=5#v=onepage&q=mountain%20railways%20of%20india&f=false|publisher= Indus Publishing|year=2004|isbn=8173871353}}</ref><ref name="luxury">{{Cite web|url=http://web.archive.org/web/20040103095224/http://www.touristplacesinindia.com/luxury-trains/hill-trains.html|title=Luxury Trains of India|accessdate=2010-02-20}}</ref>भारतस्य पञ्चरेल्वेमार्गाः,<ref name="Abram">{{Cite book|last=Abram|first=David|title=Rough guide to India|page=479|accessdate=2010-02-20|url=http://books.google.co.in/books?id=kAMik_6LbwUC&pg=PA479&dq=mountain+railways+of+india&lr=&cd=73#v=onepage&q=mountain%20railways%20of%20india&f=false|publisher= Rough Guides|year=2003|isbn=1843530899}}</ref>
 
एते पञ्चमार्गाः अपि इदानीमपि कलावन्तः सन्ति । एते सर्वे मार्गाः अपि पर्वतमूलतः शिखरपर्यन्तं सम्पर्कं कल्पयन्ति । एतेषु मार्गेषु गमनावसरे गिरिकन्दराणां नैसर्गिकसौन्दर्यस्य च दर्शनम् आह्लादं जनयति । तेषां निर्माणस्य निश्चितभूप्रदेशस्य आधारेण आङ्ग्लशासनावधौ तन्त्रज्ञानाभिवृद्धेः मौल्यानां परर्परविनिमयस्य उदाहरणानि इति परिगणितम् ।<ref name="unesco" /><ref name="Kholi" /><ref name="luxury" />
 
<ref name="unesco" /><ref name="Kholi" /><ref name="luxury" />
 
==इतिहासः==
[[भारतम्|भारतस्य]] अन्यपर्वतप्रान्तेषु हिमालये च सम्पर्कं प्राप्तुम् आङ्ग्लप्रशासनकाले दर्शितास्याः विलम्बनितासक्तेः फलरूपेण पर्वतेषु धूमशकटयनसञ्चारस्य लोहशलाकामार्गाः निर्मिताः । क्रि.श. १८४४तमवर्षस्य भारतस्य
[[भारतम्|भारतस्य]] अन्यपर्वतप्रान्तेषु हिमालये च सम्पर्कं प्राप्तुम् आङ्ग्लप्रशासनकाले दर्शितास्याः विलम्बनितासक्तेः फलरूपेण पर्वतेषु धूमशकटयनसञ्चारस्य लोहशलाकामार्गाः निर्मिताः । क्रि.श. १८४४तमवर्षस्य भारतस्य <ref>{{Cite web|url=http://archive.is/20120804095010/www.irfca.org/articles/isrs/isrs082004-steam-history.html|title= Steam in History|accessdate=2010-04-03|publisher=The Indian Railways fan Club (IRFCA)}}</ref> वैसरायः सर् जान् लारेन्स् इत्येषः पर्वतश्रेणीनां प्रत्यकं स्तरम् अपि रक्षकसेनायाः केन्द्राणि कर्तुमैच्छत् । पर्वतधूमशकटमार्गः इति नाम्ना प्रस्तावं कृत्वा आराष्ट्रं भौगोलिकतया सांस्कृतिकतया च समृद्धं रेल्निस्थानकानां निर्माणम् आङ्ग्लानाम् आशयः आसीत् । तेन चिन्तनानुगुणं ते समग्रदेशं सञ्चार्य शिम्ला, हिमालयस्य पर्वतश्रेण्यः,दार्जिलिङ्ग्, नीलगिरिः, मेथेरान्गिरिः, काङ्ग्राकन्दरः इत्यादीनि स्थानानि चितवन्तः । <ref name="Kholi" /><ref name="Kunwar">{{Cite web|url=http://webcache.googleusercontent.com/search?q=cache:FPuQF0dvK8oJ:nvonews.com/2009/08/14/mountain-railways-of-india-%E2%80%93-chugging-and-romancing-the-hills/+mountain+railways+of+india&cd=37&hl=en&ct=clnk&gl=in|title= Mountain Railways of India – Chugging and romancing the hills|accessdate=2010-02-20}}</ref><ref name="Srinivasan">{{Cite book|last=Srinivasan|first=Rupa|coauthors=Manish Tiwari and Sandeep Silas|title= Our Indian Railway: themes in India's Railway history|pages=xxxiv-xxxv|accessdate=2010-02-21|url=http://books.google.co.in/books?id=O2-eHnajWxIC&pg=PR34&dq=mountain+railways+of+india&lr=&cd=78#v=onepage&q=mountain%20railways%20of%20india&f=false|publisher= Foundation Books|year= 2006|isbn=8175963301}}</ref> मनमोहकपर्वतभूप्रदेशेषु सञ्चारार्थं सर्वप्रथमप्रयत्नः दार्जिलिङ्ग् हिमालययोः धूमशकटमार्गनिर्माणेन क्रि.श. १८७८तमे वर्षे सफलः अभवत् । पश्चात् तदानीन्तस्य पूर्वबङ्गालस्य रेल्वेविभागस्य फ्राक्लिन् प्रेस्टेज़् इति कश्चित् लिगुरितः दार्जिलिङ्ग् पर्यन्तं पर्वतप्रदेस्य शकटयानमार्गस्य मानचित्रं स्वीकृत्य रेल्मार्गनिर्माणस्य प्रकल्पम् आरब्धवान् । क्रि.श. १८८१तमवर्षे दार्जिलिङ्ग् पर्यन्तं लोहमार्गः निर्मितः एव ।<ref name="Kholi" /><ref name="Kunwar" /> अग्रिमः प्रकल्पः दक्षिणभारतस्य नीलगिरिपर्वतप्रदेशस्य रेल्मार्गनिर्माणम् । अनेन सम्बद्धं प्रस्तावं क्रि.श. १८५४तमवर्षे प्रेषितवन् । अस्य निर्माणकार्यं क्रि.श. १८९४तमवर्षे आरब्धं किन्तु क्रि.शा. १९०८तमवर्षपर्यन्तमपि न समाप्तं यतः पर्वतस्य भूप्रदेशः अभेद्यः आसीत् । बहुदूरस्य पर्वतप्रदेशस्य परस्परं सम्पर्कं कल्पयितुं ९६कि.मी. दूरस्य काकाशिमलाधूमशकटयानस्य सम्पर्कनिर्माणं क्रि.श. १८९८तमवर्षे आरब्धम् । एतत् क्रि.श. १९०३तमवर्षे आङ्ग्लवैसरायेन लार्ड् कर्जन् इत्यनेन उद्घाटितम् । मेथेरान् [[मुम्बै]]नगरतः १०८कि.मी.दूरे विद्यमानं गिरिधाम । चित्रसदृशेषु काङ्ग्राकन्दरेषु क्रि.श. १९२९तमे वर्षे लोहशलाकामार्गः निर्मितः । <ref name="unesco" /><ref name="Kholi" /><ref name="luxury" /> पर्वतभूप्रदेशेषु दक्षः परिणामात्मकः धूमशकटमार्गः स्वदेशीतन्त्रविज्ञानेन निर्मितः । अयं दुःस्साध्यः एव कर्मणः उदाहरणम् अतः युनेस्को द्वारा एते रेल्मार्गाः विश्वपरम्परावल्यां प्रवेशिताः । <ref name="unesco" /> दार्जिलिङ्ग् हिमालयमार्गः क्रि.श. १९९९तमे वर्षे प्रथमवारम् अभिज्ञातः । नीलगिरिमार्गः क्रि.श. २००५तमे वर्षे पुनः विस्तारितः अभवत् । अपि च क्रि.श. २००८तमवर्षे कालकाशिल्मामार्गस्य अपि विस्तरणं कृतम् । .<ref name="unesco" /><ref name="Srinivasan" />
 
<ref>{{Cite web|url=http://archive.is/20120804095010/www.irfca.org/articles/isrs/isrs082004-steam-history.html|title= Steam in History|accessdate=2010-04-03|publisher=The Indian Railways fan Club (IRFCA)}}</ref>
 
वैसरायः सर् जान् लारेन्स् इत्येषः पर्वतश्रेणीनां प्रत्यकं स्तरम् अपि रक्षकसेनायाः केन्द्राणि कर्तुमैच्छत् । पर्वतधूमशकटमार्गः इति नाम्ना प्रस्तावं कृत्वा आराष्ट्रं भौगोलिकतया सांस्कृतिकतया च समृद्धं रेल्निस्थानकानां निर्माणम् आङ्ग्लानाम् आशयः आसीत् । तेन चिन्तनानुगुणं ते समग्रदेशं सञ्चार्य शिम्ला, हिमालयस्य पर्वतश्रेण्यः,दार्जिलिङ्ग्, नीलगिरिः, मेथेरान्गिरिः, काङ्ग्राकन्दरः इत्यादीनि स्थानानि चितवन्तः । <ref name="Kholi" /><ref name="Kunwar">{{Cite web|url=http://webcache.googleusercontent.com/search?q=cache:FPuQF0dvK8oJ:nvonews.com/2009/08/14/mountain-railways-of-india-%E2%80%93-chugging-and-romancing-the-hills/+mountain+railways+of+india&cd=37&hl=en&ct=clnk&gl=in|title= Mountain Railways of India – Chugging and romancing the hills|accessdate=2010-02-20}}</ref><ref name="Srinivasan">{{Cite book|last=Srinivasan|first=Rupa|coauthors=Manish Tiwari and Sandeep Silas|title= Our Indian Railway: themes in India's Railway history|pages=xxxiv-xxxv|accessdate=2010-02-21|url=http://books.google.co.in/books?id=O2-eHnajWxIC&pg=PR34&dq=mountain+railways+of+india&lr=&cd=78#v=onepage&q=mountain%20railways%20of%20india&f=false|publisher= Foundation Books|year= 2006|isbn=8175963301}}</ref>
 
[[भारतम्|भारतस्य]] अन्यपर्वतप्रान्तेषु हिमालये च सम्पर्कं प्राप्तुम् आङ्ग्लप्रशासनकाले दर्शितास्याः विलम्बनितासक्तेः फलरूपेण पर्वतेषु धूमशकटयनसञ्चारस्य लोहशलाकामार्गाः निर्मिताः । क्रि.श. १८४४तमवर्षस्य भारतस्य <ref>{{Cite web|url=http://archive.is/20120804095010/www.irfca.org/articles/isrs/isrs082004-steam-history.html|title= Steam in History|accessdate=2010-04-03|publisher=The Indian Railways fan Club (IRFCA)}}</ref> वैसरायः सर् जान् लारेन्स् इत्येषः पर्वतश्रेणीनां प्रत्यकं स्तरम् अपि रक्षकसेनायाः केन्द्राणि कर्तुमैच्छत् । पर्वतधूमशकटमार्गः इति नाम्ना प्रस्तावं कृत्वा आराष्ट्रं भौगोलिकतया सांस्कृतिकतया च समृद्धं रेल्निस्थानकानां निर्माणम् आङ्ग्लानाम् आशयः आसीत् । तेन चिन्तनानुगुणं ते समग्रदेशं सञ्चार्य शिम्ला, हिमालयस्य पर्वतश्रेण्यः,दार्जिलिङ्ग्, नीलगिरिः, मेथेरान्गिरिः, काङ्ग्राकन्दरः इत्यादीनि स्थानानि चितवन्तः । <ref name="Kholi" /><ref name="Kunwar">{{Cite web|url=http://webcache.googleusercontent.com/search?q=cache:FPuQF0dvK8oJ:nvonews.com/2009/08/14/mountain-railways-of-india-%E2%80%93-chugging-and-romancing-the-hills/+mountain+railways+of+india&cd=37&hl=en&ct=clnk&gl=in|title= Mountain Railways of India – Chugging and romancing the hills|accessdate=2010-02-20}}</ref><ref name="Srinivasan">{{Cite book|last=Srinivasan|first=Rupa|coauthors=Manish Tiwari and Sandeep Silas|title= Our Indian Railway: themes in India's Railway history|pages=xxxiv-xxxv|accessdate=2010-02-21|url=http://books.google.co.in/books?id=O2-eHnajWxIC&pg=PR34&dq=mountain+railways+of+india&lr=&cd=78#v=onepage&q=mountain%20railways%20of%20india&f=false|publisher= Foundation Books|year= 2006|isbn=8175963301}}</ref> मनमोहकपर्वतभूप्रदेशेषु सञ्चारार्थं सर्वप्रथमप्रयत्नः दार्जिलिङ्ग् हिमालययोः धूमशकटमार्गनिर्माणेन क्रि.श. १८७८तमे वर्षे सफलः अभवत् । पश्चात् तदानीन्तस्य पूर्वबङ्गालस्य रेल्वेविभागस्य फ्राक्लिन् प्रेस्टेज़् इति कश्चित् लिगुरितः दार्जिलिङ्ग् पर्यन्तं पर्वतप्रदेस्य शकटयानमार्गस्य मानचित्रं स्वीकृत्य रेल्मार्गनिर्माणस्य प्रकल्पम् आरब्धवान् । क्रि.श. १८८१तमवर्षे दार्जिलिङ्ग् पर्यन्तं लोहमार्गः निर्मितः एव ।<ref name="Kholi" /><ref name="Kunwar" /> अग्रिमः प्रकल्पः दक्षिणभारतस्य नीलगिरिपर्वतप्रदेशस्य रेल्मार्गनिर्माणम् । अनेन सम्बद्धं प्रस्तावं क्रि.श. १८५४तमवर्षे प्रेषितवन् । अस्य निर्माणकार्यं क्रि.श. १८९४तमवर्षे आरब्धं किन्तु क्रि.शा. १९०८तमवर्षपर्यन्तमपि न समाप्तं यतः पर्वतस्य भूप्रदेशः अभेद्यः आसीत् । बहुदूरस्य पर्वतप्रदेशस्य परस्परं सम्पर्कं कल्पयितुं ९६कि.मी. दूरस्य काकाशिमलाधूमशकटयानस्य सम्पर्कनिर्माणं क्रि.श. १८९८तमवर्षे आरब्धम् । एतत् क्रि.श. १९०३तमवर्षे आङ्ग्लवैसरायेन लार्ड् कर्जन् इत्यनेन उद्घाटितम् । मेथेरान् [[मुम्बै]]नगरतः १०८कि.मी.दूरे विद्यमानं गिरिधाम । चित्रसदृशेषु काङ्ग्राकन्दरेषु क्रि.श. १९२९तमे वर्षे लोहशलाकामार्गः निर्मितः । <ref name="unesco" /><ref name="Kholi" /><ref name="luxury" /> पर्वतभूप्रदेशेषु दक्षः परिणामात्मकः धूमशकटमार्गः स्वदेशीतन्त्रविज्ञानेन निर्मितः । अयं दुःस्साध्यः एव कर्मणः उदाहरणम् अतः युनेस्को द्वारा एते रेल्मार्गाः विश्वपरम्परावल्यां प्रवेशिताः । <ref name="unesco" /> दार्जिलिङ्ग् हिमालयमार्गः क्रि.श. १९९९तमे वर्षे प्रथमवारम् अभिज्ञातः । नीलगिरिमार्गः क्रि.श. २००५तमे वर्षे पुनः विस्तारितः अभवत् । अपि च क्रि.श. २००८तमवर्षे कालकाशिल्मामार्गस्य अपि विस्तरणं कृतम् । .<ref name="unesco" /><ref name="Srinivasan" />
<ref name="unesco" /><ref name="Kholi" /><ref name="luxury" /> पर्वतभूप्रदेशेषु दक्षः परिणामात्मकः धूमशकटमार्गः स्वदेशीतन्त्रविज्ञानेन निर्मितः । अयं दुःस्साध्यः एव कर्मणः उदाहरणम् अतः युनेस्को द्वारा एते रेल्मार्गाः विश्वपरम्परावल्यां प्रवेशिताः । <ref name="unesco" /> दार्जिलिङ्ग् हिमालयमार्गः क्रि.श. १९९९तमे वर्षे प्रथमवारम् अभिज्ञातः । नीलगिरिमार्गः क्रि.श. २००५तमे वर्षे पुनः विस्तारितः अभवत् । अपि च क्रि.श. २००८तमवर्षे कालकाशिल्मामार्गस्य अपि विस्तरणं कृतम् । .<ref name="unesco" /><ref name="Srinivasan" />
 
:;भारतस्य पञ्चपर्वतमार्गाः एवं सन्ति ।
"https://sa.wikipedia.org/wiki/भारतस्य_पर्वतीयरेल्-मार्गाः" इत्यस्माद् प्रतिप्राप्तम्