"मङ्गलयानम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
|interplanetary =
{{Infobox spaceflight/IP
|typeobject = [[मङ्गलः|मङ्गलग्रहस्य]] = orbiter
|objecttype = [[मङ्गलः|मङ्गलग्रहस्य]] orbiter
|orbits =
|arrival_date = २१ सेप्टेम्बर्, २०१४<ref name="prelaunch Oct 2013">{{cite news | title = NASA findings won't affect Mars mission, say ISRO officials | date = 4 October 2013 | url = http://www.indianexpress.com/news/nasa-findings-won-t-affect-mars-mission-say-isro-officials/1178170/0 | work = Express News Service | accessdate = 4 October 2013}}</ref><br/><small>(परिकल्पितः)</small>
पङ्क्तिः ५२:
| instruments =
}}
'''मङ्गलयानम्''' (औपचारिकनाम- '''मङ्गल कक्षीय-मिशन्''', {{lang-en|Mars Orbiter Mission}}; '''मार्स ऑर्बिटर् मिशन्''') इति [[भारतम्|भारतस्य]] [[मङ्गलः|मङ्गलग्रहं]] प्रति प्रथमम् अभियानम् अस्ति । वस्तुत: अभियानमिदं [[भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO)]] इति संस्थायाः एका महत्वाकाङ्क्षी अन्तरिक्षपरियोजना । अस्याः परियोजनानुसारं २०१३ तमवर्षस्य ५ नवेम्बर् दिनाङ्के (अपराह्नः २:३८ समये) उपग्रहस्य उत्प्रेषणम् सफलतापूर्वकम् अभवत्<ref name='Pro'>{{cite news |last=Walton |first=Zach |title=India Announces Mars Mission One Week After Curiosity Landing |url= http://www.webpronews.com/india-announces-mars-mission-one-week-after-curiosity-landing-2012-08 |date=15 August 2012 |work=Web Pro News |accessdate=8 September 2013}}</ref><ref name="India-20120815">{{cite news |authors=Staff |title=Manmohan Singh formally announces India's Mars mission |url=http://www.thehindu.com/sci-tech/science/article3775271.ece |date=15 August 2012 |newspaper=[[The Hindu]] |accessdate=31 August 2012 }}</ref><ref name="NYT-20120830">{{cite news |last=Bal |first=Hartosh Singh |title=BRICS in Space |url=http://latitude.blogs.nytimes.com/2012/08/30/india-and-china-race-to-send-a-mission-to-mars/ |date=30 August 2012 |newspaper=[[New York Times]] |accessdate=31 August 2012 }}</ref> । [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशस्य]] [[श्रीहरिकोटा]]स्थितं सतीश् धवन् अन्तरिक्ष केन्द्रतः [[ध्रुवीय उपग्रह प्रक्षेपण यानम्|ध्रुवीय उपग्रह प्रक्षेपण यानेन]] (पि एस् एल् वि-सि२५) सफलतापूर्वकमिदं मङ्गलयानं उत्प्रेषितम् आसीत् <ref>{{cite web|title=India’s Mars Mission Mangalyaan to be launched on November 5|url=http://news.biharprabha.com/2013/10/indias-mars-mission-mangalyaan-to-be-launched-on-november-5/|accessdate=22 October 2013}}</ref>। एतस्य यानस्य उत्प्रेषणानन्तरं [[भारतम्|भारतदेशः]] कतिपयदेशेषु एकः अभूत् ये [[मङ्गलः|मङ्गलं]] प्रति उपग्रहान् प्रेषितवन्तः । परन्तु इदमपि सत्यं यत्- तेषु अभियानेषु प्रायः अर्धं असफलानि अभवन्<ref name = "nbt511-3">{{ cite web | url = http://hindi.economictimes.indiatimes.com/india/national-india/indias-mars-orbiter-mission-lifts-off-from-sriharikota/articleshow/25258222.cms | title = मङ्गलभ्रमणार्थं निष्क्रान्तः भारतदेशः | publisher = नवभारतटाइम्स.कॉम | date = Nov 5, 2013 | access date = Nov 5, 2013 }}</ref> ।
 
वस्तुतः इयं एका प्रौद्योगिकी परियोजना । अस्याः परियोजनायाः लक्ष्यमस्ति आन्तर्ग्रहीय-महाकाश-योजनार्थम् आवश्यकप्रारूपस्य, नियोजनस्य, प्रबन्धनस्य तथा क्रियान्वयस्य विकासकरणम्<ref name= "bs1"> {{cite web | url=http://www.business-standard.com/article/current-affairs/all-you-need-to-know-about-mangalyan-india-s-first-mission-to-mars-113103000754_1.html | title = मङ्गलयानस्य विषयसर्वस्वम् - भारतस्य मङ्गलग्रहं प्रति प्रथमाभियानम् | publisher = Business Standard | date = 30-10-2013 | access date = 4-11-2013 }} </ref> । इदमभियानं यदि सफलं भविष्यति तर्हि [[भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO)]] चतुर्थमहाकाशसंस्थारूपेण [[मङ्गलः|मङ्गलग्रहे]] अवरतरिष्यति <ref>{{cite news|title=India Launches Mars Orbiter Mission|url=http://abcnews.go.com/Technology/india-launches-mars-orbiter-mission/story?id=20793860/|accessdate=6 November 2013}}</ref>।
 
 
[[भारतम्|भारतस्य]] [[भारतीय-अन्तरिक्षानुसन्धान-संस्थानम् (ISRO)|भारतीयबाह्याकाशसंशोधनसंस्थया]] नवेम्बर्मासस्य ५ दिनाङ्के [[मङ्गलः|अङ्गारकस्य]] अङ्गणं प्रति [[मङ्गलयानम्|मङ्गलयानं]] यशस्वितया प्रक्षिप्तम् ।
 
 
{{reflist}}
 
==टिप्पणी==
{{Reflist|30em}}
 
==बहिःसंयोगः==
{{commonscat|Mars Orbiter Mission|मङ्गलयानम्}}
* [http://www.isro.org/pslv-c25/mission.aspx Website for the launch of the Mars Orbiter Mission]
* [http://www.isro.org/pslv-c25/brochure.aspx Mission brochure of Mars Orbiter Mission]
* [http://www.spaceflightnow.com/pslv/c25/status.html PSLV C25 rocket launch live video telecast]
<!--
{{Mars spacecraft}}
{{Mars}}
{{Indian space programme}}
{{Orbital launches in 2013}} -->
"https://sa.wikipedia.org/wiki/मङ्गलयानम्" इत्यस्माद् प्रतिप्राप्तम्