"काळिङ्गसर्पः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Taxobox
| name = काळिङ्गसर्पः
| status = LC
| status_system = iucn3.1
| image = KINGCOBRA.jpg
| image_width = 250
| regnum = Animalia
| phylum = कर्डाटा
| classis =Reptilia
| ordo = Squamata
| subordo = Serpentes
| familia = Elapidae
| genus = '''''Ophiophagus'''''
| species = '''''O. hannah'''''
| binomial = ''Ophiophagus hannah''
| binomial_authority = थियोडर् एडयोर्ड् कैन्टर्, १८३६
| range_map = Distribution O. hannah.png
| range_map_width = 250px
| range_map_caption = {{legend|#c20000|border=1px solid #aaaaaa|শঙ্খচূড়ের বিস্তৃতির মানচিত্র}}
}}
[[चित्रम्:King-Cobra.jpg|thumb|250px]]
काळिङ्गसर्पः ५.६ मी. दीर्घः भवितुम् अर्हति। विश्वे अतीवदीर्घः विषपूरितश्च भवति। अस्य गणीयाः सर्पाः [[भारतम्|भारते]] तथा इतर-आग्नेय-[[एशिया]]देशेषु लभ्यन्ते। एते अधिकतया अरण्यप्रदेशेषु लभ्यन्ते। कालिङ्गसर्पः नागजातीयः(cobra) न भवति। अस्य नागस्य च कः भेदः? अस्य शिरोधरस्य तथा नागस्य च भिद्यते इति विशेषः। काळिङ्गसर्पाः नागसर्पाणाम् अपेक्षया (आकारे) दीर्घाः भवन्ति। अस्य काळिङ्गस्य शिरोधरे ‌”^” ईदृशं चिह्नं भवति। किन्तु अन्येषु नागसर्पेषु नेत्राकरचिह्नस्य रेखा भवति। काळिङ्गसर्पस्य जीवसङ्कुलस्य “ओफियोफगस्” इति नाम भवति। अस्य पदस्यार्थः “सर्पभक्षकः” इति। काळिङ्गसर्पस्य विषः साक्षात् मानवस्य नाडिषु प्रविशति। एकवारं दशति चेत् नरः मृतः भवति। तावान् विषयुक्तः सर्पविशेषः भवति। एते [[जम्बूद्वीपः|एष्याखण्डस्य]] अपायकारिकाळिङ्गसर्पाः भवन्ति।
"https://sa.wikipedia.org/wiki/काळिङ्गसर्पः" इत्यस्माद् प्रतिप्राप्तम्