"धौलपुरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''धौलपुरमण्डलम्''' (Dholpur district) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[धौलपुर]] नगरम् ।
 
 
{{Infobox settlement
| name = धौलपुरमण्डलम्
Line ६९ ⟶ ६६:
}}
 
'''धौलपुरमण्डलम्धौलपुरमण्डलं''' ({{lang-hi|धौलपुर जिला}}, {{lang-en|Dholpur district}}) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रंकेन्द्रमस्ति [[धौलपुरधौलपुरम्]] इतीदं नगरम् ।
 
 
[[Image:MILITARY SCHOOL DHOLPUR.jpg|right|300px]]
Line ७५ ⟶ ७२:
==भौगोलिकम्==
 
धौलपुरमण्डलस्य विस्तारः ३०८४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यं]], पश्चिमे [[करौलीमण्डलम्]], उत्तरे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यं]], [[भरतपुरमण्डलम्|भरतपुरमण्डलं]] च, दक्षिणे [[मध्यप्रदेशराज्यम्]] अस्ति । अस्मिन् मण्डले [[चम्बल्चम्बल नदी]] प्रवहति ।
 
==जनसङ्ख्या==
Line ८५ ⟶ ८२:
अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि-
 
* [[धौलपुरम्]]
* [[धौलपुर]]
* बारी
* [[बारि]]
* [[राजखेर]]
* बसेरी
* [[बसेरि]]
 
[[Image:Khanpur Mahal.jpg|right|300px]]
 
 
==वीक्षणीयस्थलानि==
 
अस्मिन्नेवअस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
*[[निहाल् निहाल अट्टकः]]
* मुचुकुन्दमन्दिरम्
*[[मुच्चकुन्द् मन्दिरम्]]
* सन्तनगरम्
*[[सन्त् नगरम्]]
*[[शेर् शिखर्शेर शिखर गुरुद्वार]]
* शेरगढ किला
*[[शेर्गढ् किला]] इत्यादि ।
इत्यादीनि ।
 
==बाह्यानुबन्धाः==
Line १०७ ⟶ १०४:
* {{Official website|http://dholpur.nic.in/}}
* [http://georgians.in/ Dholpur Military School, Dholpur Alumnni Association]
 
 
 
{{राजस्थान मण्डलाः}}
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/धौलपुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्