"करौलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६५:
| footnotes =
}}
 
[[Image:Mian temple11.jpg|right|300px]]
 
'''करौलीमण्डलं''' ({{lang-hi|करौली जिला}}, {{lang-en|Karauli district}}) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति [[करौली]]नमकं नगरम् ।
 
 
[[Image:Mian temple11.jpg|right|300px]]
 
==भौगोलिकम्==
Line ७८ ⟶ ७७:
 
२०११ जनगणनानुगुणं करौलीमण्डलस्य जनसङ्ख्या १२०५६३१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २१८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८५८ अस्ति । अत्र साक्षरता ६२.७४ % अस्ति ।
 
 
[[Image:Mahavirji Temple.JPG|right|300px]]
Line ८६ ⟶ ८४:
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* कैलादेवीमन्दिरम्
* कैलादेवी मन्दिरम्
* मदन-मोहन मन्दिरम्मोहनमन्दिरम्
* श्री महावीरजी मन्दिरम्
* श्री अञनी माता मन्दिरम्अञनीमातामन्दिरम्
* मेहन्दीपुर बालाजीमन्दिरम्
* मेहेन्दिपुर बालाजी मन्दिरम्
* तिमनगृह किला
* मण्डरायल किला
* रावल महल्
 
 
 
==बाह्यानुबन्धाः==
 
* {{official website|http://karauli.nic.in/}}
 
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/करौलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्