"ब्राह्मीलिपिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''ब्राह्मीलिपिः'''(Brāhmī Script) [[भारतम्|भारतदेशस्य]] पुरातनलिपिएका पुरातनी लिपि: अस्ति। इदं प्राचीन [[सरस्‍वतीलिपिः|सरस्वतीलिपे:]] परिवर्तितं रूपम् च खरो। एतत् भारतस्य दक्षिणएशियायाः च [[लिपिः|लिपिनां]] माता अस्ति। सम्राट [[अशोक:]] एतत् लिपौ प्राकृतभाषाम् अलिखत्।
{{Infobox writing system
|name=ब्राह्मीलिपिः
"https://sa.wikipedia.org/wiki/ब्राह्मीलिपिः" इत्यस्माद् प्रतिप्राप्तम्