"बाडमेरमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 15 interwiki links, now provided by Wikidata on d:q42016 (translate me)
No edit summary
पङ्क्तिः १:
{{Infobox settlement
[[Image:Map rajasthan dist Barmer.png|thumb|right|400px|राजस्थान् राज्ये बाडमेरमण्डलम्]]
| name = बाडमेरमण्डलम्
[[राजस्थानम्|राजस्थानराज्यस्य]] किञ्चन मण्डलम् अस्ति । अस्यमण्डलस्य केन्द्रम् अस्ति [[बाडमेर]]नगरम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline =
| imagesize =
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = Rajastan Barmer district.png
| map_alt =
| map_caption = राजस्थानराज्ये बाडमेरमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = राजस्थान
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type =
| seat =
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| leader_title1 =
| leader_name1 =
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 28387
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 83517
| population_as_of = २००१
| population_density_km2 =
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://barmer.nic.in
| footnotes =
}}
 
'''बाडमेरमण्डलं''' ({{lang-hi|बाड़मेर जिला}}, {{lang-en|Barmer district}}) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति [[बाडमेर]]नामकं नगरम् ।
 
==भौगोलिकम्==
{{stub}}
 
बाडमेरमण्डलस्य विस्तारः २८३८७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[पालीमण्डलम्|पालीमण्डलं]], [[जोधपुरमण्डलम्|जोधपुरमण्डलं]] च, पश्चिमे [[पाकिस्थानम्|पाकिस्थानदेशः]], उत्तरे [[जैसलमेरमण्डलम्|जैसलमेरमण्डलं]], दक्षिणे [[जालौरमण्डलम्]] अस्ति । अस्मिन् मण्डले केवलं २९.९९ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं बाडमेरमण्डलस्य जनसङ्ख्या ८३५१७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ९२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ९२ जनाः । अत्र साक्षरता ५७.४९ % अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले द्वे उपमण्डले स्तः । ते-
 
* [[बाडमेर]]
* बलोटरा
 
==वीक्षणीयस्थलानि==
 
अस्मिन् मण्डले विद्यमानानि वीक्षणीयस्थलानि तु -
 
* गड सिवाना
* जूना बाडमेर
* जैनमन्दिराणि
 
==बाह्यानुबन्धाः==
 
* {{Cite web|title=Official Website|publisher=Jodhpur District|url=http://barmer.nic.in/}}
* {{Cite web|title=District Barmer: Gram Panchayat, Samiti and Ward Map|publisher=Excise Department, Government of Rajasthan|url=http://rajexcise.net/web/images/barmer.jpg}}
* {{Cite web|author=Sethi, Supreet|title=Place to see: Barmer, Jodhpur, India|publisher=''Everywhere'' (travel magazine)|date=27 June 2008|url=http://www.everywheremag.com/places/4902/|archiveurl=http://web.archive.org/web/20080630061635/http://www.everywheremag.com/places/4902|archivedate=30 June 2008|deadurl=no}}
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/बाडमेरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्