"पाणिनिः" इत्यस्य संस्करणे भेदः

(edited with ProveIt)
(edited with ProveIt)
पङ्क्तिः २०:
 
==जन्म,कालः, नामानि च==
पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शालातुरग्रामे अभवत् । अतः तस्य ’शालातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्तानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । '''<ref name="शास्त्रजीवित (कन्नडभाषा)">{{cite book | title=’सर्वेसर्वे सर्वपदादेशाः दाक्षीपुत्रस्य पाणिनि’पाणिनि इत्येतेन महाभाष्यकारवचनेन अयं दाक्षीपुत्रः इति ज्ञायते । '''शास्त्रजीवित (कन्नडभाषा)''': | publisher=प्रकाशकः - श्री जयराम सेवा मण्डली, बेङ्गलूरु}}</ref>''' अतः एव सः दाक्षीपुत्रः इत्यपि संस्कृतज्ञाः तं प्रीत्या आह्वयन्ति । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । शालङ्किः इत्यपि पाणिनेः पितुः नाम आसीदिति वाराणसेयः विद्वान् श्रीगोपालशास्त्रिमहोदयः "प्रशिक्षणसंविधानम्" इति पुस्तके व्यलिखत् । अयं कृशाश्वपुत्रस्य देवलनाम्नः पौत्र इति John Garratt महाशयस्य Classical Dictionary of India पुस्तके उल्लिखितमस्ति । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'नलन्द'विश्वविद्यालये शिक्षां प्राप्तवान् । तस्य गुरुः आसीत् उपवर्षाचार्यस्य सहोदरः वर्षोपाध्यायवर्यः ।
 
==मरणम्==
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्