"क्षीरम्" इत्यस्य संस्करणे भेदः

Added categories
पङ्क्तिः १६:
:२. अस्माकं शरीरे विद्यमानेषु सप्तधातुषु रसधातुवर्धकम् अस्ति दुग्धम् ।
:३. ज्वरपीडितानाम् अग्रगण्यः पथ्याहारः दुग्धम् ।
:४. दुग्धं शिरोभ्रमणं, शुष्ककासं, पिपासां, बुभुक्षां, मूत्रबाधां, रक्ततिक्तं च शमयति ।[[चित्रम्:KidGoat kid feeding on mothers milk.jpg|thumb|150px|right|मातुः क्षीरं पिबन् अजशिशुः]]
:५. प्रसूतिकासु क्षीरं वर्धयति दुग्धम् ।
:६. दुग्धं बलवर्धकम् इति कारणात् व्रणितानां, श्रान्तानां, दुर्बलानां, श्रमिकाणां च मेध्यं दुग्धम् ।
"https://sa.wikipedia.org/wiki/क्षीरम्" इत्यस्माद् प्रतिप्राप्तम्