"अकशेरुकाः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
येषां प्राणिनां कशेरुका न भवति ते अकशेरुकाः इति उच्यन्ते । कशेरुका नाम पृष्ठास्थि । "पृष्टास्थ्नि तु कशेरुका" इत्यमरः । वलयवत्सु कीटेषु केचन अकशेरुका वर्तन्ते । यथा सहस्रपदी वलयवान् अपि च अकशेरुकः भवति । कम् नाम शिरः । कम्=शिरः शेते अस्मिन्निति कशेरुः । न विद्यते कशेरुका यस्य सः अकशेरुकः । अस्य वर्गस्य प्रमुखा: सदस्या: कीटा: कर्कटा: अष्टपदिन: नक्षत्रमीना: च इत्यादि । प्राणिप्रपञ्चस्य ९६ प्रति
 
[[वर्गः:प्राणिनः]]
"https://sa.wikipedia.org/wiki/अकशेरुकाः" इत्यस्माद् प्रतिप्राप्तम्