"अकशेरुकाः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
येषां प्राणिनां कशेरुकाकशेरु: न भवति ते अकशेरुकाः इति उच्यन्ते । कशेरुकाकशेरु नाम पृष्ठास्थि । "पृष्टास्थ्नि तु कशेरुका" इत्यमरः । वलयवत्सु कीटेषु केचन अकशेरुका: वर्तन्ते । यथा सहस्रपदी वलयवान् अपि च अकशेरुकः भवति । कम् नाम शिरः । कम्=शिरः शेते अस्मिन्निति कशेरुः । न विद्यते कशेरुकाकशेरु: यस्य सः अकशेरुकः । अस्य वर्गस्य प्रमुखा: सदस्या: कीटा: कर्कटा: अष्टपदिन: नक्षत्रमीना: च इत्यादि । प्राणिप्रपञ्चस्य ९६ प्रतिप्रतिशत जीविन: अहशेरुका: एव ।
=== वर्गीकरणम् ===
 
कार्ल् लिनियस् महोदय: भागद्वयेषु तान् वर्गीकृतवान् - कीटा: च । आधुनिक जीवविज्ञानिन: ३० वर्गेषु अकशेरुकान् वर्गीकृतवन्त: ।तथापि जन्तूनाम् अकशेरुक-कशेरुक इति वर्गीकरणं विज्ञानिषु जिज्ञासां जनयति । वर्गीकरणम् इदं मनुष्यकेन्द्रित: इति तेषां मत: यत: विश्वस्य अधिकश: प्राणिन: अकशेरुका: एव । मानव: कशेरुक: इति कारणेन 'अकशेरुक' इति प्राणीनां वर्गीकरणं कृत्रिम: इति तेषाम् अभिप्राय: । अकशेरुकवंशे जीविनां लक्षणा: अपि समाना: न भवन्ति । तथापि कशेरु दृष्ट्या एव अगणिता: जीविन: अकशेरुकवंशे स्थापिता: सन्ति ।
[[वर्गः:प्राणिनः]]
 
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/अकशेरुकाः" इत्यस्माद् प्रतिप्राप्तम्