"पिथौरागढमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = Pithoragarh districtपिथौरागढमण्डलम्
| native_name = पिथौरागढ़ जिलाDistrict
| seat other_name = पिथौरागढ जिला
| native_name_lang = hi
| other_namesettlement_type = '''Lake district of =India'''
| nicknameimage_skyline = Nainital_lake_nehal.jpg =
| image_alt = पिथौरागढमण्डलम्
| settlement_type = जनपदम्
| image_caption = '''नैनितालतडागस्य मनोरञ्जकं दृश्यम्'''
| image_skyline = GoriValley.jpg
| image_altimage_map = Uttarakhand locator map.svg
| image_caption = गौरीनद्याः उपत्यका
| pushpin_map = India Uttarakhand
| pushpin_label_position = right
| pushpin_map_alt =
| pushpin_map_caption = Location in Uttarakhand, India
| latd = 29.58
| latm =
| lats =
| latNS = N
| longd = 80.22
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| subdivision_type = देशः
| subdivision_name = {{flag|भारतम्}}
| subdivision_type1 = [[States and territories of India|राज्यम्]]
| subdivision_name1 = [[उत्तराखणडराज्यम्]]
| subdivision_type2 = विभागः
| subdivision_name2 = [[कुमांवविभागः]]
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_for subdivision_type1 = राज्यम्
| subdivision_name1 = [[उत्तराखण्डः]]
| seat_type = केन्द्रम्
| subdivision_type2 = विभागःउपमण्डलानि
| seat = पिथौरागढ
| government_type subdivision_name2 =
| governing_body subdivision_type3 = विस्तारः
| subdivision_name3 = ७,११० च.कि.मी.
| unit_pref = Metric
| subdivision_type4 = जनसङ्ख्या(२०११)
| area_footnotes =
| area_rank subdivision_name4 = ४,८३,४३९
| timezone1 = [[Indian Standard Time|भारतीयमानसमयः(IST]])
| area_total_km2 = 7100
| elevation_footnotesutc_offset1 = +५:३०
| blank_name_sec2 = लिङ्गानुपातः
| elevation_m =
| blank_info_sec2 = पु.-५०%, स्त्री.-४९%
| population_total = 462289
| population_as_ofblank2_name = साक्षरता
| population_rank blank2_info = ८२.२५%
| demographics_type1blank3_name = भाषाः
| population_density_km2 = 65
| blank3_info = कुमाँउनी, [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च
| population_demonym =
| population_footnoteswebsite =
| demographics_type1 = भाषाः
| demographics1_title1 = अधिकृताः
| demographics1_info1 = [[हिन्दी]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|पिन्]]
| postal_code = 262501
| area_code_type = Telephone code
| area_code = 91 5964
| registration_plate = UA 04
| website = {{URL|pithoragarh.nic.in}}
| footnotes =
}}
'''पिथौरागढमण्डलम्''' ({{lang-hi|पिथौरागढ जिला}}, {{lang-en|Pithoragad District}}) [[उत्तराखण्ड]]राज्यस्य [[कुमाऊंविभागः|कुमाऊंविभागे]] स्थितं कञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[पिथौरागढ]] इति नगरम् । पिथौरागढमण्डलं जलपात-नदी-तडाग-उपत्यका(valley)-प्राकृतिकदृश्येभ्यः प्रख्यातमस्ति । अस्मिन् मण्डले ऐतिहासिकानि मन्दिराणि तथा चान्दवंशीयराजानां दुर्गाः सन्ति ।
 
== भौगोलिकम् ==
 
पिथौरागढमण्डलस्य विस्तारः ७,११० च.कि.मी.-मितः । [[उत्तराखण्ड]]राज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[चीनदेशः]], दक्षिणदिशि [[अल्मोडामण्डलम्|अल्मोडामण्डलं]], [[चम्पावतमण्डलम्|चम्पावतमण्डलं]] च, पूर्वदिशि [[बागेश्वरमण्डलम्|बागेश्वरमण्डलं]], [[चमोलीमण्डलम्|चमोलीमण्डलं]] च, पश्चिमदिशि [[नेपालदेशः]] च अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - [[नन्दादेवी]], [[मात्रोल]], [[रामगङ्गा]], [[शीपु]], [[गर्ब्यङ्ग]], [गोरीगङ्गा]], [[काली]] ।
 
== जनसङ्ख्या ==
 
[[चित्रम्:Pithorah nehal.png|left|250px|]]
पिथौरागढमण्डलस्य जनसङ्ख्या(२०११) ४,८३,४३९ अस्ति । अत्र ४,६२,२८९ पुरुषाः, २,२७,६१५ स्त्रियः, ६३,२९३ बालकाः (३४,८५३ बालकाः, २८,४४० बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०४.५८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८२.२५% अस्ति ।
 
== उपमण्डलानि ==
 
अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- १ मुनसैरी २ धर्चुला ३ बेरीनङ्ग ४ गङ्गोलीहट ५ पिथौरागढ ६ दीदीहट ।
[[भारतम्|भारतदेशे]] किञ्चन राज्यम् अस्ति [[उत्तराखण्डराज्यम्]]। अस्मिन् राज्ये विद्यमानं किञ्चन जनपदम् अस्ति पिथौरागढजनपदम् । अस्य मण्डलस्य केन्द्रम् अस्ति [[पिथौरागढ]] ।
 
== वीक्षणीयस्थलानि ==
#महाकालीमन्दिरम्
#भुवनेश्वरमन्दिरम्
#नागमन्दिरम्
#सीरकोटमन्दिरम्
#गुंसेरादेवीमन्दिरम्
#थालकेदारमन्दिरम्
#नकुलेश्वरमन्दिरम्
#उल्कादेवीमन्दिरम्
#जयन्तीमन्दिरम्
#अर्जुनेश्वरमन्दिरम्
#कोटगरीदेवीमन्दिरम्
{{Geographic location
|Centre = पिथौरागढमण्डलम्
|North = [[चीनदेशः]]
|South = [[अल्मोडामण्डलम्|अल्मोडामण्डलं]], [[चम्पावतमण्डलम्|चम्पावतमण्डलं]]
|East = [[नेपालदेशः]]
|West = [[बागेश्वरमण्डलम्|बागेश्वरमण्डलं]], [[चमोलीमण्डलम्|चमोलीमण्डलं]]
}}
{{उत्तराखण्डस्य मण्डलानि}}
[[वर्गः:उत्तराखण्डस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/पिथौरागढमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्