"पिथौरागढमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः ४:
| other_name = पिथौरागढ जिला
| settlement_type = '''Lake district of India'''
| image_skyline = Nainital_lake_nehalGoriValley.jpg ‎
| image_alt = पिथौरागढमण्डलम्
| image_caption = '''नैनितालतडागस्यपिथौरागढमण्डलस्य मनोरञ्जकं दृश्यम्'''
| image_mappushpin_map = =India Uttarakhand locator map.svg
| pushpin_label_position =
| pushpin_map_alt =
| pushpin_map_caption =[[भारतम्|भारते]] [[उत्तराखण्ड|उत्तराखण्डे]] पिथौरागढमण्डलस्यावस्थितिः
| latd = 29.58
| latm =
| lats =
| latNS = N
| longd = 80.21
| longm =
| longs =
| longEW = E
| coordinates_display =
| established_title = <!-- Established -->
| subdivision_type = देशः
Line २७ ⟶ ३९:
| blank3_name = भाषाः
| blank3_info = कुमाँउनी, [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च
| website = http://pithoragarh.nic.in/
| footnotes =
}}
'''पिथौरागढमण्डलम्''' ({{lang-hi|पिथौरागढ जिला}}, {{lang-en|Pithoragad District}}) [[उत्तराखण्ड]]राज्यस्य [[कुमाऊंविभागः|कुमाऊंविभागे]] स्थितं कञ्चनकिञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[पिथौरागढ]] इति नगरम् । पिथौरागढमण्डलं जलपात-नदी-तडाग-उपत्यकाउपत्यकादि(valley)-प्राकृतिकदृश्येभ्यः प्रख्यातमस्ति । अस्मिन् मण्डले ऐतिहासिकानि मन्दिराणि तथा चान्दवंशीयराजानां दुर्गाः सन्ति ।
 
== भौगोलिकम् ==
 
पिथौरागढमण्डलस्य विस्तारः ७,११० च.कि.मी.-मितः । [[उत्तराखण्ड]]राज्यस्य उत्तरभागेदक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[चीनदेशः]], दक्षिणदिशि [[अल्मोडामण्डलम्|अल्मोडामण्डलं]], [[चम्पावतमण्डलम्|चम्पावतमण्डलं]] च, पूर्वदिशि [[बागेश्वरमण्डलम्|बागेश्वरमण्डलं]], [[चमोलीमण्डलम्|चमोलीमण्डलं]] च, पश्चिमदिशि [[नेपालदेशः]] अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - [[नन्दादेवी]], [[मात्रोल]], [[रामगङ्गा]], [[शीपु]], [[गर्ब्यङ्ग]], [गोरीगङ्गा]], [[काली]] ।
 
== जनसङ्ख्या ==
Line ४४ ⟶ ५६:
== उपमण्डलानि ==
 
अस्मिन् मण्डले अष्टषड् उपमण्डलानि सन्ति । तानि- १ मुनसैरी २ धर्चुला ३ बेरीनङ्ग ४ गङ्गोलीहट ५ [[पिथौरागढ]] ६ दीदीहट ।
 
== वीक्षणीयस्थलानि ==
 
#महाकालीमन्दिरम्
#भुवनेश्वरमन्दिरम्
Line ५८ ⟶ ७१:
#अर्जुनेश्वरमन्दिरम्
#कोटगरीदेवीमन्दिरम्
 
{{Geographic location
|Centre = पिथौरागढमण्डलम्
Line ६५ ⟶ ७९:
|West = [[बागेश्वरमण्डलम्|बागेश्वरमण्डलं]], [[चमोलीमण्डलम्|चमोलीमण्डलं]]
}}
 
{{उत्तराखण्डस्य मण्डलानि}}
[[वर्गः:उत्तराखण्डस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/पिथौरागढमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्