"जनतादलम्(संयुक्तम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९:
|predecessor = [[जनतादलम्]]
|headquarters = [[पाटना]], [[बिहारराज्यम्]]
| loksabha_seats = {{Infobox political party/seats|20|545|hex=#000000}}
| rajyasabha_seats = {{Infobox political party/seats|8|245|hex=#000000}}
|ideology = [[मनुष्यत्ववादः]], [[धर्मनिरपेक्षतावादः]], [[समाजतन्त्रम्]]<br>
|colours = हरितवर्णः
| website = [http://www.janatadalunited.org/ Janatadalunited.org]
}}
जनतादलम्(संयुक्त)(JD(U) भारतीयराजनैतिकपक्षाणां समुहे अन्यतमपक्षः। जनतादलस्य उपस्थितिः मुख्यतः [[बिहारराज्यम्|बिहार]]-[[झारखण्डराज्यम्|झारखण्डराज्ये]] वर्ततः। लोकसभायां जनतादलस्य २० सदस्याः सन्ति। जनतादलस्य मार्गदर्शकः अस्ति समाजसेवकः जर्ज फर्नान्दिस्। अस्य पक्षस्य स्थापना (३० अक्टोवर् ,२००३ वर्षे) शरद्-यादवमहोदयेन कृतासीत्। अधुनाऽपि पक्षस्य अध्यक्षरूपेण सः विराजमानः अस्ति। तथा [[बिहारराज्यम्|बिहारराज्यस्य]]मुख्यमन्त्रीनीतिशकुमारः प्रमुख-ज.द.(यु)कार्यकर्ता।<br>
"https://sa.wikipedia.org/wiki/जनतादलम्(संयुक्तम्)" इत्यस्माद् प्रतिप्राप्तम्