"जैसलमेर" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Jaisalmer founder.JPG|thumb|220px|left|रजपूतरावल् जैसल्महाराजस्य भावचित्रम्]]
 
{{Infobox settlement
| name = जैसलमेर
Line ६४ ⟶ ६२:
}}
 
'''जैसलमेर''' ({{lang-hi|जैसलमेर}}, {{lang-en|Jaisalmer}}) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितस्य [[जैसलमेरमण्डलम्|जैसलमेरमण्डलस्य]] केन्द्रम् अस्ति ।
जैसल्मेर् – Island in the sand , poem in sand, fort city इत्यादिभिः नामभिः ख्यातम् अस्ति ।
 
[[राजस्थानराज्यम्|राजस्थानराज्ये]] उत्तरभागे [[थारमरुभूमिः]] अस्ति । तत्रैव एतत् ऐतिहासिकं सुन्दरनगरं निर्मितमस्ति । पीतशिलाभिः निर्मितानि कलात्मक- भवनानि अत्र सन्ति इति कारणात् स्वर्णनगरी इत्यपि प्रसिद्धम् अस्ति । म्यूसियं नगरं, प्राचीनभवनानां नगरं, महलनगरम् इत्यपि ख्यातम् अस्ति एतत् । अत्रत्यानि वातायनानि सुन्दराणि सन्तीति वातायनानां नागरमित्यपि ख्यातम् अस्ति । अत्र सर्वत्र दुर्गाणि, देवालयाः, राजगृहाणि च द्र्ष्टुं शक्यन्ते ।
जैसल्मेर्जैसलमेर'Island in the sand' , 'poem in sand', 'fort city' इत्यादिभिः नामभिः ख्यातम् अस्ति ।
क्रिस्ताब्दे ११५६ तमे वर्षे रजपूतरावल् जैसल् महाराजः एतत् नगरं स्वस्य राजधानीं कृतवान् । तदनन्तरम् एतत् नगरम् कलात्मकभवनैः सुन्दरशिल्पैः उत्तमै देवालयैः स्वर्णकान्तियुक्तैः राजभवनैः च विश्वे एव सुन्दरनगरम् इति प्रसिद्धं जातम् अस्ति ।
 
[[File:Jaisalmer Panorama.jpg|thumb|1300px|दुर्गतः जैसलमेरदृश्यम्]]
[[राजस्थानराज्यम्|राजस्थानराज्ये]] उत्तरभागे [[थारमरुभूमिः]] अस्ति । तत्रैव एतत् ऐतिहासिकं, सुन्दरनगरंसुन्दरं नगरं निर्मितमस्ति । पीतशिलाभिः निर्मितानि कलात्मक- भवनानिकलात्मकभवनानि अत्र सन्ति इति कारणात् स्वर्णनगरी इत्यपि प्रसिद्धम् अस्ति नगरमिदम्'म्यूसियं' नगरं, प्राचीनभवनानां नगरं, महलनगरम्'महल'नगरम् इत्यपि ख्यातम् अस्ति एतत् । अत्रत्यानि वातायनानि सुन्दराणि सन्तीति वातायनानां नागरमित्यपि ख्यातम् अस्ति । अत्र सर्वत्रनैकाः दुर्गाणिदुर्गाः, देवालयाः, राजगृहाणि च द्र्ष्टुं शक्यन्तेदृश्यन्ते
क्रिस्ताब्दे ११५६ तमे वर्षे रजपूतरावल् जैसल् रजपूतरावल-जैसल-महाराजः एतत् नगरं स्वस्य राजधानीं कृतवान् । तदनन्तरम् एतत् नगरम्नगरं कलात्मकभवनैः सुन्दरशिल्पैः उत्तमैउत्तमैः देवालयैः स्वर्णकान्तियुक्तैः राजभवनैः च समग्रे विश्वे एव सुन्दरनगरम् इति प्रसिद्धं जातम् अस्ति ।
 
[[File:Jaisalmer founder.JPG|thumb|220px|left|रजपूतरावल् जैसल्महाराजस्यरजपूतरावल-जैसल-महाराजस्य भावचित्रम्]]
 
[[File:Jaisalmer Panorama.jpg|thumb|1300px860px|दुर्गतः'''दुर्गात् जैसलमेरदृश्यम्''']]
[[वर्गः:भारतस्य नगराणि|जैसलमेर]]
[[वर्गः:राजस्थानराज्यम्]]
 
 
[[वर्गः:राजस्थानस्य प्रमुखनगराणि]]
{{stub}}
"https://sa.wikipedia.org/wiki/जैसलमेर" इत्यस्माद् प्रतिप्राप्तम्