"नैनितालमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः २७:
| subdivision_name1 = [[उत्तराखण्डः]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 = [[नैनिताल]], रामनगर, कलधौगी, हरिद्वारहल्डवानी, धारी, लालकौन, कोस्य कुतौली, बेटलघाट
| subdivision_type3 = विस्तारः
| subdivision_name3 = ३,८६० च.कि.मी.
पङ्क्तिः ५८:
== उपमण्डलानि ==
 
अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- १ [[नैनिताल]] २ रामनगर ३ कलधौगी ४ [[हरिद्वार]]हल्डवानी ५ धारी ६ लालकौन ७ कोस्य कुतौली ८ बेटलघाट ।
 
== वीक्षणीयस्थलानि ==
पङ्क्तिः ७०:
सप्तानां तडागानां समूहः अस्ति अस्मिन् स्थले, अतः अस्य नाम 'सातताल' इति । प्रकृतिः तु सर्वदा पवित्रा, निर्दोषा एव भवति । मनुष्यः स्वस्वार्थपूर्त्यर्थं प्रकृत्याः कार्ये विघ्नम् उत्पादयति । अतः माता प्रकृतिः मनुष्यरूपिणः स्वबालकान् बोधयति यत्, “मम रक्षणं करोतु, भवतः रक्षणं स्वयमेव भविष्यती”ति । अस्य स्थलस्य रमणीयता सतः मनुष्यस्य मनसि एतादृशान् भावान् एव उत्पादयति । अत्रस्थानां सप्तानां तडागानां नामानि – पन्नाताल, नलदमयन्तीताल, पूर्णताल, रामताल, सीताताल, लक्षमणताल, सुखताल ।
 
=== [[हरिद्वारम्]] ===
 
[[गङ्गोत्री]], [[यमुनोत्री]], [[बदरीनाथः]], [[केदारनाथ]] एतच्चतुर्धाम्नां द्वारत्वात् अस्य नगरस्य नाम [[हरिद्वार|हरिद्वारं]], [[हरिद्वार|हरद्वारं]] वा । हिन्दूधर्मस्य सप्तमोक्षदानगरीषु [[हरिद्वार]]-नगरी अन्यतमा । [[पुराण|पुराणे]] उक्तम् –
 
<poem>
[[अयोध्या]] [[मथुरा]] [[हरिद्वार|माया]] [[काशी]] [[काञ्ची]] [[अवन्तिका]] ।
पुरी <b>[[द्वारका|द्वारावती]]</b> ज्ञेया सप्तैता मोक्षदायिकाः ॥ २,४९.११४ ॥ [https://sa.wikisource.org/wiki/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%A4%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83_(%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83)/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%AE गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ४९]
</poem>
 
समुद्रमन्थनपश्चात् [[विष्णु|विष्णोः]] वाहनं गरुडः यदा अमृतकलशं नीत्वा गच्छन् आसीत्, तदा चतुर्षु स्थानेषु अमृतबिन्दवः पतिताः । [[उज्जयिनी]]-[[नासिक]]-[[प्रयाग]]-[[हरिद्वार|हरिद्वाराणि]] तानि चतुस्स्थानानि सन्ति । यस्मिन् यस्मिन् स्थले अमृतबिन्दवः पतिताः आसन्, तस्मिन् तस्मिन् स्थले [[कुम्भोत्सवः]] (कुम्भमेला) भवति । प्रति चतुर्थे वर्षे क्रमेण [[उज्जयिनी]]-[[नासिक]]-[[प्रयाग]]-[[हरिद्वार|हरिद्वारेषु]] अर्धकुम्भयोगकाले [[कुम्भोत्सव]]स्य आयोजनं भवति । प्रतिद्वादशे (१२) वर्षे व्यतीते सति अर्थात् प्रति द्वादशे वर्षे क्रमेण [[उज्जयिनी]]-[[नासिक]]-[[प्रयाग]]-[[हरिद्वार|हरिद्वारेषु]] महाकुम्भोत्सवस्यायोजनं भवति । [[कुम्भोत्सवः]] प्रायशः सार्धैकमासपर्यन्तं चलति । [[कुम्भोत्सव|कुम्भोत्सवे]] कोटिशः भक्ताः भागं वहन्ति । [[कुम्भोत्सव]]काले [[गङ्गा]]स्नानस्य महत्वमस्ति । अतः भक्ताः मोक्षपुरुषार्थस्य लक्ष्यं साधयितुं [[गङ्गा]]स्नानं कुर्वन्ति । [[हरिद्वार]]स्य ब्रह्मकुण्डनामके स्थले अमृतबिन्दवः पतिताः आसन् । ब्रह्मकुण्डः [[हरिद्वार]]स्य ‘हर की पेड़ी’- नामके [[गङ्गा]]घट्टे स्थितोऽस्ति ।
 
{{Geographic location
"https://sa.wikipedia.org/wiki/नैनितालमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्