"दशरथः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q1996692 (translate me)
No edit summary
पङ्क्तिः १४:
==दशरथस्य मरणम्==
[[File:Kaikeyi vilap.jpg|thumb|कोपागारे रामवनगमनस्य आग्रहं कुर्वती कैकेयी|200px]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
 
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
पुत्राणां विवाहानन्तरं दशरथः रामस्य कृते युवराज्याभिषेकं विधातुं व्यचिन्तयत् | परं तस्मिन्नवसरे [[मन्थरा]]नाम्याः दास्याः प्रेरणया कैकेयी दशरथेन पूर्वं प्रदत्तानां वराणामुपयोगं कर्तुं निश्चिनोति | रामः चतुर्दशवर्षाणि यावत् वनं गच्छेत्,भरतस्य युवराजाभिषेकः भवेदिति कैकेयी वरं पृच्छति । पितृवाक्यं परिपालयितुं रामः वनं गतवान् । तम् अनुसृत्य सीता लक्ष्मणश्च वनं गच्छतः । दशरथः पुत्रवियोगं सोढुं न शक्तवान् । मूर्च्छितः दशरथः तेनैव दुःखेन कतिपयदिनानन्तरं मृतवान् ।
==आधाराः==
"https://sa.wikipedia.org/wiki/दशरथः" इत्यस्माद् प्रतिप्राप्तम्