"पिथौरागढमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः ४७:
== भौगोलिकम् ==
 
पिथौरागढमण्डलस्य विस्तारः ७,११० च.कि.मी.-मितः । [[उत्तराखण्ड]]राज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[चीनदेशः]], दक्षिणदिशि [[अल्मोडामण्डलम्|अल्मोडामण्डलं]], [[चम्पावतमण्डलम्|चम्पावतमण्डलं]] च, पूर्वदिशि [[बागेश्वरमण्डलम्|बागेश्वरमण्डलं]], [[चमोलीमण्डलम्|चमोलीमण्डलं]] च, पश्चिमदिशि [[नेपालदेशः]] अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - [[नन्दादेवी]], [[मात्रोल]], [[रामगङ्गा]], [[शीपु]], [[गर्ब्यङ्ग]], [[गोरीगङ्गा]], [[कालीकालीनदी]] ।
 
== जनसङ्ख्या ==
"https://sa.wikipedia.org/wiki/पिथौरागढमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्