"गडचिरोलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
 
'''गडचिरोलीमण्डलं''' (Gadchiroli district) [[महाराष्ट्र]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गडचिरोली]] इति नगरम् ।
गडचिरोलीमण्डलं निबिडारण्येन व्यापृतम्, आदिवासिबहुसङ्ख्यंवनवासिबहुसङ्ख्यं च अस्ति । वेणु(bamboo)वृक्षाणां, 'तेन्दू'पर्णानां प्राचुर्यात् प्रसिद्धमिदम् । सद्य: 'नक्षलवाद'प्रभावितक्षेत्रम् इत्यपि अस्य मण्डलस्य कुप्रसिद्धि: जाता ।
 
==भौगोलिकम्==
 
गडचिरोलीमण्डलस्य विस्तारः १४,४१४ च.कि.मी.मित: अस्ति । अस्य मण्डलस्य पूर्वदिशि [[छत्तीसगढराज्यम्|छत्तीसगढराज्यं]], पश्चिमदिशि [[चन्द्रपुरमण्डलम्]], उत्तरदिग्विभगेउत्तरदिग्विभागे [[गोन्दियामण्डलम्|गोन्दियामण्डलं]], दक्षिणदिशि [[आन्ध्रप्रदेशराज्यम्]] अस्ति । गडचिरोलीमण्डलं महाराष्ट्रराज्यस्य ईशान्यभागे अस्ति । मण्डलेऽस्मिन् ७६% क्षेत्रम् अरण्यव्यापृतम् । अस्मिन् मण्डले १,७०४ मिल्लीमीटर्मितःमि.मी. मित: वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य मुख्यनदी [[गोदावरी नदी]] ।
 
== इतिहास: ==
 
गडचिरोलीमण्डलस्य स्थापना २६ 'अगस्त' १९८२ दिनाङ्के अभवत् । गडचिरोलीमण्डलं पूर्वं [[चन्द्रपुरमण्डलम्|चन्द्रपुरमण्डले]] एव समाविष्टम् आसीत् । प्राचीनकाले अत्र क्रमेण [[राष्ट्रकूटवंशः|राष्ट्रकूटराजानां]], [[चालुक्यवंशः|चालुक्यवंशीयराजानां]], देवगिरिप्रान्तस्य यादवानां, 'गोण्ड'राजानां च साम्राज्यम् आसीत् । १३ तमे शतके 'खण्डक्या-बल्लाळ-शाह' इत्यनेन [[चन्द्रपुरमण्डलम्|चन्द्रपुरमण्डलस्य]] स्थापना कृता । तदा एतत् मण्डलं चन्द्रपुरमण्डले आसीत् । अस्मिन्नेव 'गडचिरोली'-'सिरोञ्चा'- प्रमुखोपमण्डलम् स्त: । अत्र [[मराठासाम्राज्यम्|मराठाराजानाम्]] अपि आधिपत्यम् आसीत् । १९६० पर्यन्तं गडचिरोलीमण्डलं केन्द्रीयप्रशासनाधिपत्ये आसीत् । [[महाराष्ट्रराज्यम्|महाराष्ट्र्रराज्यस्थापनानन्तरम्]] इदं महाराष्ट्रे समाविष्टं जातम् ।
 
== जनसङ्ख्या ==
 
गडचिरोलीमण्डलस्य जनसङ्ख्या (२०११) १०,७२,९४२ अस्ति । अस्मिन् ५,४१,३२८ पुरुषा: ५,३१,६१४ महिला: सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे ७४ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.४६% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ७४.३६% अस्ति ।
गडचिरोलीमण्डले [[आदिवासिनः|वनवासिजनानां]] लोकसङ्ख्या ४,१५,३०६ अर्थात् ३८.१७% अस्ति ।
 
"https://sa.wikipedia.org/wiki/गडचिरोलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्