"हनुमानगढमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox settlement
[[राजस्थानम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति [[हनुमानगढ]]
| name = हनुमानगढमण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline =
| imagesize =
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = Map rajasthan dist Hanumangarh.png
| map_alt =
| map_caption = राजस्थानराज्ये हनुमानगढमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = राजस्थान
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type =
| seat =
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| leader_title1 =
| leader_name1 =
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 12645
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 1779650
| population_as_of = २००१
| population_density_km2 =
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://hanumangarh.nic.in
| footnotes =
}}
 
[[Image:Ajeetpura GAD.jpg|right|300px]]
 
[[Image:Bhatner durg.jpg|right|300px]]
 
[[Image:View of Bhagat Singh Chowk in Hanumanagrh.jpg|right|300px]]
 
[[Image:Kalibangan three mounds.jpg|right|300px]]
 
'''हनुमानगढमण्डलं''' ({{lang-hi|हनुमानगढ़ जिला}}, {{lang-en|Hanumangarh district}}) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति [[हनुमानगढ]]नामकं नगरम् ।
 
==भौगोलिकम्==
 
हनुमानगढमण्डलस्य विस्तारः १२,६४५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[हरियाणाराज्यम्|हरियाणाराज्यं]], पश्चिमे [[श्रीगङ्गानगरमण्डलम्]], उत्तरे [[पञ्जाबराज्यम्|पञ्जाबराज्यं]], दक्षिणे [[चुरूमण्डलम्]] अस्ति । अस्मिन् मण्डले २२५-३०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं हनुमानगढमण्डलस्य जनसङ्ख्या १७,७९,६५० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०६ अस्ति । अत्र साक्षरता ६८.३७ % अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-
 
* [[हनुमानगढ]]
* सङ्गरिया
* कालीबङ्गा
* रावत्सर
* नौहर
* भादरा
* टिब्बी
 
==वीक्षणीयस्थलानि==
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* कालीबङ्गा
* गोगमेरीमन्दिरम्
* ब्रह्माणीमातामन्दिरम्
* भद्रकालीमातामन्दिरम्
* भटनेर किला
इत्यादीनि ।
 
==बाह्यानुबन्धाः==
 
* [http://hanumangarh.nic.in/ Hanumangarh district Official website]
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/हनुमानगढमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्