"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
 
'''मध्वाचार्यः''' ({{lang-kn|ಮಧ್ವಾಚಾರ್ಯ}}, {{lang-en|Madhvacharya}}) (१२३८-१३१७) वेदान्तशास्त्रस्य प्रवर्तक आसीत् । "आनन्दतीर्थः" इति तस्याऽपरं नाम । नारायणपण्डिताचार्यः 'सुमध्वविजय'नामके ग्रन्थे श्रीमदाचार्यस्य जीवनचरित्रं वर्णितवान् ।
भारतस्य दर्शनशास्त्रेषु ’द्वैतं’ प्रमुखं विशिष्टं च शास्त्रं वर्तते । तस्य शास्त्रस्य प्रवर्तकः मध्वाचार्यः । ’अयं'अयं वायुवायुदॆवस्य अवतारः, अपि च अयं हनुमत्-भीम-अवतारयोः परं मध्वाचार्यस्य अवतारं प्राप’ इति ख्यातिः ।
 
आचार्यस्य जन्म १२३८ तमे वर्षे पाजकक्षेत्रे अभवत् । पाजक इति ग्राम [[उडुपी]] इत्यस्य नगरस्य समीपे अस्ति । मध्वाचार्यः मध्यगेहभट्ट-वेदवती इति दम्पत्यो: पुत्र:। पितरौ बालकस्य 'वासुदेव' इति नामकरणं कृतवन्तौ । ११ वर्षीयो वासुदेव: संन्यासं स्वीकृतवान् । १२४९ तमे संवत्सरे वासुदेव: अच्युतप्रज्ञ इति आचार्यात् नामदीक्षां स्वीकृतवान् । आचार्यः अच्युतप्रज्ञः वासुदेवाय 'पूर्णप्रज्ञ' इति नाम दत्तवान् । तस्य अगाधं पाण्डित्यं च दृष्ट्वा आचार्य: 'आनन्दतीर्थः' इति अपरं नाम दत्तवान् । किन्तु आचार्यः मध्वस्तु श्रुतिप्रतिपादितेन 'मध्व' (यदी मनु प्रदिवो मध्व आदवे) इति नाम्ना एव प्रसिद्धः । तस्य सिद्धान्तस्य नाम ' तत्त्ववादः ' इति । किन्तु मध्वाचार्यस्य सिद्धान्तः 'द्वैतमतम्' इत्येव प्रसिद्ध:।
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्