"वाशिममण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''वाशिममण्डलम्''' (Washim district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[वाशिम]]नगरम् ।
 
{{Infobox settlement
| name = वाशिममण्डलम्
| native_name = Vashim District
| other_name = वाशिम जिल्हा
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline = MaharashtraWashim.png
| imagesizeimage_alt =
| map_caption image_caption = ''' महाराष्ट्रराज्ये वाशिममण्डलम्''
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = MaharashtraWashim.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये वाशिममण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name = अमरावती
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रम्
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_forsubdivision_type1 = =जिल्हा
| subdivision_name1 = महाराष्ट्रम्[[वाशिममण्डलम्]]
| seat_type =
| subdivision_type2 = उपमण्डलानि
| seat =
| subdivision_name2 = कारंजा, मंगरुळपीर, मालेगाव, रिसोड, वाशीम, मानोरा
| government_footnotes =
| leader_party subdivision_type3 = विस्तारः
| subdivision_name3 = ५,१५० चतुरस्रकिलोमीटर्मितः
| leader_title =
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = ११,९६,७१४
| image_caption government_type =
| image_alt governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| leader_name =
| leader_title1timezone1 = भारतीयमानसमयः(IST)
| leader_name1utc_offset1 = +५:३०
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 5150
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 1020216
| population_as_of = २००१
| population_density_km2 = ३०८
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://washim.nic.in
| footnotes =
}}
'''वाशिममण्डलम्''' (Washim district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[वाशिम]] इति नगरम् ।
 
 
==भौगोलिकम्==
 
वाशिममण्डलस्य विस्तारः ५,१५० चतुरस्रकिलोमीटर्मितःच.कि.मी मितः अस्ति । अस्य मण्डलस्य पूर्वेपूर्वदिशि [[यवतमाळमण्डलम्]], पश्चिमेपश्चिमदिशि [[बुलढाणामण्डलम्]], उत्तरेउत्तरदिशि [[अकोलामण्डलम्]], दक्षिणेदक्षिणदिशि [[हिङ्गोलीमण्डलम्]] च अस्ति । अस्मिन् मण्डले ७५० मिलीमीटर्मितःमि.मी.मितः वार्षिकवृष्टिपातः भवति । अत्र मुख्यः नदीमुख्यनदी अस्ति अरुणावती ।
 
== इतिहास: ==
'वाशिम' इति नाम 'वत्सगुल्म' इत्यनेन महाभारते, वात्स्यायन-कामसूत्रे, पद्मपुराणे, काव्यमीमांसायां, वत्सगुल्ममाहात्म्ये उपलभ्यते । वत्सऋषे: अत्रस्थवास्तव्यम् अनुसृत्य 'वाशिम' इति अपभ्रंशितं नाम प्रदत्तम् इति जनानाम् अभिप्राय: । वाकाटक, राष्ट्रकूट, यादव राजानां च आधिपत्यम् अत्रासीत् । अष्टादशे शतके वस्त्रोद्योगे वाशिम बहुविख्यातमासीत् । पुरातनस्य बेरार-प्रान्तस्य विभजनं कृत्वा अकोला मण्डलस्य स्थापना जाता । अनन्तरम् अकोलामण्डलात् वाशिममण्डलस्य स्थापना जाता ।
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं वाशिममण्डलस्य जनसङ्ख्या(२०११) ११,९६९७,७१४१६० अस्ति । अस्मिन् ६,२०,३०२ पुरुषा:, ५,७६,८५८ अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मितेप्रति च.कि.मी.मिते क्षेत्रे २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर्प्रति च.कि.मी. २४४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२३% आसीत् । अत्र पुं-स्त्री -अनुपातः १०००-९२६ अस्ति । अत्र साक्षरता ८१८३.२५ % अस्ति । ८२.३४% जना ग्रामीणक्षेत्रे निवसन्ति, १७.६६% जना: नगरस्थाने निवसन्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले षडषड् उपमण्डलानि सन्ति । तानि-
 
# [[कारंजा]]
# [[मंगरुळपीर]]
# [[मालेगाव]]
# [[रिसोड]]
# [[वाशीम]]
# [[मानोरा]]
 
 
Line ९३ ⟶ ५६:
अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
*[[बालाजी मंदिरम्]]
*[[ श्रीक्षेत्र पोहरादेवी]]
*[[पद्मतीर्थ शिवमंदिरम्]]
*[[अंतरीक्ष पार्श्वनाथ जैन मंदिरम्]]
*[[नृसिंह सरस्वती मंदिरम्]]
*[[सखाराम -महाराज -मंदिरम्]]
*[[चामुंडा देवी मन्दिरम्]]
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् बहूनि तीर्थस्थलानि सन्ति, जना: अपि धार्मिक-आचरणे निमग्ना: दृश्यन्ते । स्थानिकोत्सवेषु, यात्रासु जना: सहभागं गृह्णन्ति । मण्डलेऽस्मिन् ग्रामीणभागेषु कृषि: प्रमुखोपजीविकासाधनम् । सोयाबीन, गोधूम:, ज्वरी, बाजरी, तूर, कार्पास: च प्रमुखकृष्युत्पादनानि सन्ति । प्रमुखनगरेषु तैलनिर्माणोद्यमा:, वस्त्रनिर्माणार्थं हस्तोद्यमा: च सन्ति । जनानाम् मध्यमस्तरीयजीवनशैली वर्तते ।
==बाह्यानुबन्धाः==
 
==बाह्यानुबन्धाः==
* [http://washim.nic.in Washim district official website]
 
* [http://washim.nic.in Washim district official websiteजिल्हा-सर्वकारस्य जालस्थानम्]
* [http://www.census2011.co.in/census/district/340-washim.html वाशिममण्डलस्य जनसङ्ख्या]
 
 
"https://sa.wikipedia.org/wiki/वाशिममण्डलम्" इत्यस्माद् प्रतिप्राप्तम्