"सातारामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
}}
 
[[चित्रम्:235px-सातारा दर्शन.jpg|thumb|right|700px|सातारामण्डल-दर्शनम्]]
[[चित्रम्:Ramdas२०.jpg|thumb|right|200px|शिवाजीराज्ञ: गुरू: स्वामी रामदास: ]]
 
 
 
पङ्क्तिः ५८:
* खण्डाळा
 
[[Image:Varugad.jpg|right|300px]]
 
== प्राकृतिकवैशिष्ट्यानि ==
Line ६९ ⟶ ६८:
== लोकजीवनम् ==
मण्डलेस्मिन् ८१।०१% जना: ग्रामीणक्षेत्रे, १८।९९% जना: नगरक्षेत्रे निवसन्ति । मण्डलेस्मिन् १,७३९ ग्रामा:, १५ नगराणि च सन्ति । ग्रामीणक्षेत्रे प्राय: सर्वे जना: कृषिव्यवसायसम्बन्धिकार्ये रता: दृश्यन्ते । सातारा, कराड, फलटण, वाई स्थानेषु उद्यमा: अधिका: सन्ति । मण्डलेस्मिन् बहूनि प्रेक्षणीयस्थलानि सन्ति अत: पर्यटनसम्बन्धिता: व्यवसाया: अपि प्रचलन्ति अत्र ।
[[चित्रम्:Raniलक्ष्मी.jpg|thumb|right|200px|राज्ञी लक्ष्मीबाई]]
 
== व्यक्तिविशेषा: ==
 
बहूनां व्यक्तिविशेषानां कार्यस्थलम् वा जन्मस्थलमस्ति सातारा मण्डलम् । यथा समर्थ: रामदास: स्वामी, रामशास्त्री प्रभुणे, प्रतापसिंह: महाराज, राज्ञी लक्ष्मीबाई, क्रान्तिसिंह: नाना पाटील, सावित्रीबाई फुले, यशवन्तराव चव्हाण, कर्मवीर: भाऊराव पाटील, राजमाता सुमित्राराजे भोसले, खाशाबा जाधव ।
 
==वीक्षणीयस्थलानि==
"https://sa.wikipedia.org/wiki/सातारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्