"नाशिकमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
{{Infobox settlement
| name = नाशिकमण्डलम्
| native_name =Amaravati District
| subdivision_nameother_name = नाशिक जिल्हा
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = जनपदम्मण्डलम्
| image_skyline = MaharashtraNashik.png
| imagesizeimage_alt =
| map_caption image_caption = ''' महाराष्ट्रराज्ये नाशिकमण्डलम्''
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = MaharashtraNashik.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये नाशिकमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name = नाशिक
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रम्
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_forsubdivision_type1 = =जिल्हा
| subdivision_name1 = महाराष्ट्रम्[[नाशिकमण्डलम्]]
| seat_type =
| subdivision_type2 = उपमण्डलानि
| seat =
| subdivision_name2 = सटाणा, सुरगणा, मालेगाव, देवळा, पेठ, दिण्डोरी, चान्दवड, नान्दगाव, नाशिक, निफाड, येवला, इगतपुरी, सिन्नर, कळवण, [[त्र्यम्बकेश्वरः]]
| government_footnotes =
| leader_party subdivision_type3 = विस्तारः
| subdivision_name3 = १५,५३० च.कि.मी.
| leader_title =
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = ६१,०७,१८७
| image_caption government_type =
| image_alt governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| leader_name =
| leader_title1timezone1 = भारतीयमानसमयः(IST)
| leader_name1utc_offset1 = +५:३०
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 15530
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 4987923
| population_as_of = २०११
| population_density_km2 = 235
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://nashik.nic.in
| footnotes =
}}
 
[[Image:Kalaram Mandir, Nashik.jpg|right|300px|काळाराम-मन्दिरम् ।]]
 
[[Image:Shri Gondeshwar Temple 04.JPG|right|300px|श्री गोण्डेश्वरमन्दिरम् ।]]
 
'''नाशिकमण्डलम्''' (Nashik district) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[नाशिक]] इति नगरम् | मण्डलमिदम् ऐतिहासिकदृष्ट्या महत्वपूर्णम् । यतोहि राम-सीता-लक्ष्मणानाम् १४ वर्षीय वनवासस्य मुख्यस्थानम् नाशिक आसीत् इति मन्यते । अस्मिन्नेव स्थाने शूर्पणखाया: प्रसङ्ग: अभवत् अत: अस्य नाम नाशिक इति कथ्यते ।
 
'''नाशिकमण्डलम्''' (Nashik district) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[नाशिक]] इति नगरम् | मण्डलमिदम् ऐतिहासिकदृष्ट्या महत्वपूर्णम् । यतोहि राम-सीता-लक्ष्मणानाम् १४ वर्षीय वनवासस्य मुख्यस्थानम् नाशिक आसीत् इति मन्यते । अस्मिन्नेव स्थाने शूर्पणखाया: प्रसङ्ग: अभवत् अत: अस्य नाम नाशिक इति कथ्यते ।
 
== भौगोलिकम् ==
 
नाशिकमण्डलस्य विस्तारः १५,८९७५३० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वेपूर्वदिशि [[जळगावमण्डलम्|जळगावमण्डलं]], पश्चिमेपश्चिमदिशि [[गुजरातराज्यम्]], उत्तरेउत्तरदिशि [[धुळेमण्डलम्|धुळेमण्डलं]], दक्षिणेदक्षिणदिशि [[अहमदनगरमण्डलम्|अहमदनगरमण्डलं]] च अस्ति । अस्मिन् मण्डले २,६०० मि.मी. वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले प्रमुखनदी [[गोदावरिगोदावरी नदी]] । नाशिकमण्डलस्य परित: नव-पर्वतानां आवलि: दृश्यते ।
 
=== कृष्युत्पादनम् ===
 
बाजरी, गोधूम: च उत्पादनम् सर्वाधिकम् । हरितशाकानि, पलाण्डु: च अर्थोत्पादकानि कृष्युत्पादनानि सन्ति । इक्षु-द्राक्षाफलोत्पादनमपि महत्त्वपूर्णम् । कृषक: इदानीं पशुपालन-पुष्पनिर्मिति:-कुक्कुटपालनव्यवसायेषु अपि व्यस्ता: दृश्यन्ते ।
 
 
[[Image:Jain Mandir Nashik.jpg|right|300px|जैनमन्दिरम् ।]]
 
== जनसङ्ख्या ==
 
२०११ जनगणनानुगुणं नाशिकमण्डलस्य जनसङ्ख्या(२०११) ६१,०७,१८७ अस्मिन् पुरुषा: ३१,५७,१८६ महिला: २९,५०,००१ । अस्मिन् मण्डले प्रति च.कि.मी. ३९३ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ३९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.३०% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८२.३१% अस्ति ।
 
== ऐतिहासिकम् ==
 
मण्डलविषये बहवा: पुराणकथा: सन्ति । अस्य मण्डलस्य नामविषयेऽपि तथैव । रामायणे लक्ष्मण: शुर्पणखाया: नासिकां यस्मिन् स्थाने छेदयति तत् स्थानमिदम् । कथाम् अनुसृत्य एव मण्डलस्य नाम 'नाशिक', इति जनै: मन्यते । संस्कृतसाहित्यकारेषु वाल्मीकि, कालिदास:, भवभूतिश्च इत्येभि: नाशिकमण्डले स्थित्वा लेखनं कृतम् । मोघलाधिपत्यकाले स्थानस्य नाम 'गुल्शनाबाद्' इति कृतमासीत् । पेशवे-आधिपत्यकाले राघोबादादा अनेन पुन: 'नाशिक' इति नामपरिवर्तनं कृतम् । पेशवे-आङ्ग्ल-आधिपत्यकाले मण्डलेस्मिन् बहुस्थापत्यनिर्मिति: जाता । १८६९ त: एष: प्रभाग: साक्षात् मण्डलरूपेण स्थापितम् । तदानीमेव अस्य मण्डलस्य व्यापारीकेन्द्ररूपेण अपि प्रतिष्ठापना जाता । रेलमार्गस्य निर्मिति: जाता । तत: नाशिकमण्डलस्य समृद्धि: वर्धन्ती एव अस्ति ।
 
==उपमण्डलानि==
 
[[चित्रम्:पैठणी.jpg|thumb|right|300px|प्रसिद्धा-येवलापैठणी-शाटिकाया: निर्माणकार्यम् ।]]
 
अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि-
Line १०० ⟶ ७५:
* कळवण
* [[त्र्यम्बकेश्वरः]]
 
== लोकजीवनम् ==
मण्डलेस्मिन् जना: कृषि-उद्यमेषु रता: दृश्यन्ते । कृषिसम्बन्धिता: व्यवसाया:, शर्करा-निर्मिति-उद्यमा: च सन्ति अत्र । मण्डलेस्मिन् १७४ मध्यम-बृहदुद्यमा: सन्ति । येषु जना: कार्यरता: सन्ति । मण्डलेस्मिन् बहूनि धार्मिकस्थलानि सन्ति , जना: धार्मिककार्येषु अपि रता: सन्ति । कस्मिन्चित् ग्रामीण-स्थाने जना: पटनिर्माणोद्योगै: उपजीविकां कुर्वन्ति । इदानीं तु एतै: जनि: निर्मिता: पटा: आन्तर्राष्ट्रियव्यापारेऽपि विक्रियन्ते । मण्डलेस्मिन् 'येवले' इति पैठणी-शाटिकानिर्माणस्थानम् आमहाराष्ट्रे प्रसिद्धम् । जना: तस्मिन्नपि कार्यं कुर्वन्ति ।
 
== व्यक्तिविशेषा: ==
बहूनां व्यक्तिविशेषानां जन्मस्थलं कार्यस्थलं च । यथा पं.विष्णु: दिगम्बर: पलुस्कर अनेन सङ्गीतक्षेत्रे बहुकार्यं कृतम् ; दादासाहेब फाळके - भारतीय चित्रपट-व्यवसायस्य निर्मातृ अयम् । वि.वा. शिरवाडकर-मराठी-साहित्यक्षेत्रे ख्यातानाम लेखक: ।
 
==वीक्षणीयस्थलानि==
Line १०६ ⟶ ८७:
 
[[Image:Mangi Tungi twin pinnacle.jpg|right|300px]]
 
[[Image:Jain Mandir Nashik.jpg|right|300px]]
 
 
Line १२८ ⟶ १०७:
* समर्थ रामदासांची टाकळी
==बाह्यसम्पर्कतन्तु==
*{{official|http://nashik.gov.in/index.htm|मण्डलसर्वकारस्य सङ्केतस्थलम्}}
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/नाशिकमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्