"महाराष्ट्रराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९९:
 
सह्याद्री पर्वतश्रेणिः (वा [[पश्चिमघट्टाः]]) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति । तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते । पर्वतमालायाः पूर्वदिशायां दक्खन अधित्यका: सन्ति । एष: बह्वीनां नदीनां स्रोतःअस्ति । महाराष्ट्रे ३५ जनपदाः. अपि च षड्विभागाः सन्ति. [[औरङ्गाबादमण्डलम्|औरङ्गाबाद:]], [[अमरावतीमण्डलम् |अमरावती]], कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः । भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः. विदर्भ: (नागपुरम् [[अमरावती]]), मराठवाडा (औरङ्गाबाद), खान्देश: उत्तरमहाराष्ट्रं(नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोंकण च ते पञ्चविभागाः.
 
== लोकसंस्कृति: ==
महाराष्ट्र राज्यस्य लोकसंस्कृति: वैशिष्ट्यपूर्णा अस्ति । राज्यस्य यथा पञ्चविभागा: भवन्ति, तत्र तत्र संस्कृत्याम् किञ्चित् भेदा: दृश्यन्ते, परं तदपि वैशिष्ट्यपूर्णमेव । महाराष्ट्रराज्यस्य संस्कृतिमध्ये काव्यं, शास्त्रं, विनोद:, नाटकं, चित्रपट:, नृत्यं, कला सर्वं द्रष्टुं शक्नुम: । वैविध्यपूर्णा एषा संस्कृति: । इदानीं महाराष्ट्र राज्ये सर्वे भाषिका: जना: आगत्य निवसन्ति, परं मूलभाषा महाराष्ट्री- मराठी इति । महाराष्ट्रस्य विस्तार: अपि बृहत् अत: तावत् वैविध्यमपि अनुभवाम: । राज्यमिदं कृषिप्रधानम् अत: तस्य प्रभावमपि दृश्यते ।
=== आहारपद्धति : ===
ये पञ्चविभागा:, तेषु आहारसंस्कृत्यां भिन्नता दृश्यते । प्रत्येकस्मिन् विभागे कृष्युत्पादनरूपेण यत् किमपि उपलभ्यते तदनुसारं विकल्पमस्ति । सामान्यत: प्रतिदिने आहारे रोटिका वा 'भाकरी', उपलब्धिनुसारं शाकं वा शाकानि, ओदनम्, अवलेह:, उपसेचनं, पर्पटश्च समाविष्टा: सन्ति । इतोऽपि मिष्टान्नम्, समारोहदिने विशेषपदार्था: - पुरणपोळी, जिलेबी(कुण्डलिका),बुंदी इत्यादिकं खादन्ति । नगरविभागं, ग्रामीणविभागं तमनुसृत्य अपि आहारे वैविध्यम् अनुभवाम: ।
 
महाराष्ट्रराज्यस्य
 
 
{| class="wikitable"
"https://sa.wikipedia.org/wiki/महाराष्ट्रराज्यम्" इत्यस्माद् प्रतिप्राप्तम्