"द्युतिशक्तिः" इत्यस्य संस्करणे भेदः

द्युतिः अथवा प्रकाशः शक्तेः अन्या विधा । सूर्... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
द्युतिः अथवा प्रकाशः शक्तेः अन्या विधा । सूर्यः प्रकाशस्य मूलम् । दीपादयः तु अल्पद्युतिं ददति; ते मानवनिर्मिताः। प्रकाशः मूलास्रॊतसः सर्वासु दिक्षु किरणरूपेण प्रसरति । फोटोन् (photon) नामकाः कणाः द्युतिशक्तिवाहकाः सन्ति ।
 
द्युतिशक्तेः चलनं किरणरूपेण (सरलरेखाप्रसरणं) तरङ्गरूपेण च विविधेषु स्तरेषु दर्शिता वर्तते । यत्र द्युतेः गुणः किरणरूपेण अङ्गीकृतः सः विभागः ज्यामितीयद्युतिशास्त्रमिति (geometrical optics) कथ्यते । यत्र तरङ्गरूपंतरङ्गरूपम् स्वीकृतंअङ्गीकृतं तत्रसः भौतिकद्युतिशस्त्रमितिविभागः नामाङ्कितंभवति कृतम्'''भौतिकद्युतिशास्त्रम् प्रकाशस्य केचन गुणाः प्रथमविधानेन, अन्ये द्वितीयेन वर्णिताः भवन्ति; यतः द्युतिस्क्तिःद्युतिशक्तिः गुणद्वयं चगुणद्वयमपि प्रकाशयति । कांश्चन गुणान् इदानीम् पस्यामः
==प्रकाशस्य गुणाः ==
 
===प्रतिफलनम् ( Reflection)===
१. प्रतिफलनम् ( Reflection) यदा वयं दर्पणस्य पुरतः तिष्ठामः, तदा अस्माकं प्रतिबिम्बम् पश्यामः । एष द्युतेः प्रतिफलनस्य परिणामः । (प्रथमचित्रम्) ’उऊ’ इति दर्पणम् | ’अ आ’ इति दिशायां प्रतिनिवर्तते । किरणयोः गमनागमनदिशौ बाणाङनेनबाणाङ्कनेन (arrow mark) सूचितौ । एवं किरणानां प्रत्यागमनं प्रतिफलनमिति कथ्यते ।प्रतिफलनबिन्दुना। प्रतिफलनबिन्दुना एकएका लम्बरेखा {perpendicular line) निर्मिता । अनेन सह पतनकिरणः ’प’ इति पतनकोणं निर्मीयते।निर्मान्ति। ’प्र’ इति तथैव प्रतिफलनकोणं भवति । प्रतिफलननियमानुसारेण एते कोणे समाने भवतः ।
====समतलदर्पणे प्रतिबिम्बम्====
समतलदर्पणे प्रतिबिम्बम् –(द्वितीयचित्रम्) ’अ’ इति वस्तु दर्पणस्य पुरतः स्तामितमस्तिस्थापितमस्ति । वस्तुना एकंएकः लम्बः किरणः (normal ray) दर्पणस्योपरि पतति । प्रतिफलनस्य नियमानुसारेण पतनकोणं प्रतिफलनकोणं च समाने श्न्येशून्ये च भवतः । अतः लम्बकिरणः ’ऐ’लम्बदिशायामेव ’इइ’प्रतिफलितः भवति । अन्यः किरणः ’अ इ’ ’इई’ दिशायां प्रतिफलितः । द्वयोः समागमबिन्दौ प्रतिबिम्बंप्रतिबिम्बम् उद्भवति । अत्र दर्पणस्य अग्रे किरणोतौ किरणौ समागमं न प्राप्यते । अतः तयॊतयॊः वर्धनं कृतम् । तदा ’ आ’ इति बिन्दौ प्रतिबिम्बं दृश्यते।
प्रतिफलनकिरणानां नैजसमागमः समतलदर्पणे (plane mirror) न सम्भवति । अतः प्रतिबिम्बब्ंप्रतिबिम्बं ’मिथ्या’ (virtual) भवति । मिथ्याप्रतिबिम्बस्य ग्राहके ग्रहणम् असाध्यम् ।
अन्यच्च, सस्मतर्पेणसमतलदर्पणे प्रतिबिम्बं वस्तुनः समानाकारंसमानाकारकं दर्पणात् समानदूरंसमानदूरयुतं च् वर्तते ।अत। अत एव वयं सर्वे स्वरूपदर्शनार्थं समतल्दर्पणस्यसमतलदर्पणस्य उपयोगं कुर्मः ।
 
अन्यौ द्वौ दर्पणौ स्तः निम्नदर्पणः (concave mirror) पीनदर्पणः (convex mirror) च इति । तत्रापि प्रतिफलननियमादयः अनुवर्तन्ते ।(तृतीयचित्रम्) किन्तु तयोः प्रतिबिम्बब्ंप्रतिबिम्बं विविधाकाराःविविधाकारकाः भवन्ति । निम्नदर्पणम्निम्नदर्पणे वस्तुनः दूरमनुसृत्य प्रतिबिम्बस्य गात्रं सङ्कुचितं बृंहित्तं वा भवति । तस्मिन् सत्यप्रतिबिम्बब्ंसत्यप्रतिबिम्बं (real image). प्रातुर्भुयतेप्रादुर्भूयते । यदा वस्तु दर्पणस्य अतिसमीपं वर्तते, तदा, प्रतिबिम्बब्ंप्रतिबिम्बं मिथ्या भवति । पीनदर्पेणपीनदर्पणे तु सदा सङ्कुचितम्सङ्कुचितं मिथ्याप्रतिबिम्बब्ंमिथ्याप्रतिबिम्बम् उद्भवति । वाहनस्य पृष्ठ्दृश्यवीक्षणेपृष्ठदृश्यवीक्षणे ( rear view mirrors) अस्य महान् उप्योगःउपयोगः अस्ति ।
१. प्रतिफलनम् ( Reflection) यदा वयं दर्पणस्य पुरतः तिष्ठामः, तदा अस्माकं प्रतिबिम्बम् पश्यामः । एष द्युतेः प्रतिफलनस्य परिणामः । ’उऊ’ इति दर्पणम् | ’अ आ’ इति दिशायां प्रतिनिवर्तते । किरणयोः गमनागमनदिशौ बाणाङनेन (arrow mark) सूचितौ । एवं किरणानां प्रत्यागमनं प्रतिफलनमिति कथ्यते ।प्रतिफलनबिन्दुना एक लम्बरेखा {perpendicular line) निर्मिता । अनेन सह पतनकिरणः ’प’ इति पतनकोणं निर्मीयते। ’प्र’ इति तथैव प्रतिफलनकोणं भवति । प्रतिफलननियमानुसारेण एते कोणे समाने भवतः ।
समतलदर्पणे प्रतिबिम्बम् – ’अ’ इति वस्तु दर्पणस्य पुरतः स्तामितमस्ति । वस्तुना एकं लम्बः किरणः (normal ray) दर्पणस्योपरि पतति । प्रतिफलनस्य नियमानुसारेण पतनकोणं प्रतिफलनकोणं च समाने श्न्ये च भवतः । अतः लम्बकिरणः ’ऐ’ ’इइ’ दिशायां प्रतिफलितः । द्वयोः समागमबिन्दौ प्रतिबिम्बं उद्भवति । अत्र दर्पणस्य अग्रे किरणो समागमं न प्राप्यते । अतः तयॊ वर्धनं कृतम् । तदा ’ आ’ इति बिन्दौ प्रतिबिम्बं दृश्यते।
प्रतिफलनकिरणानां नैजसमागमः समतलदर्पणे (plane mirror) न सम्भवति । अतः प्रतिबिम्बब्ं ’मिथ्या’ (virtual) भवति । मिथ्याप्रतिबिम्बस्य ग्राहके ग्रहणम् असाध्यम् ।
अन्यच्च, सस्मतर्पेण प्रतिबिम्बं वस्तुनः समानाकारं दर्पणात् समानदूरं च् वर्तते ।अत एव वयं सर्वे स्वरूपदर्शनार्थं समतल्दर्पणस्य उपयोगं कुर्मः ।
 
==द्युतेः वक्रीभ्भवनम् (Refraction of light)==
अन्यौ द्वौ दर्पणौ स्तः निम्नदर्पणः (concave mirror) पीनदर्पणः (convex mirror) च इति । तत्रापि प्रतिफलननियमादयः अनुवर्तन्ते । किन्तु तयोः प्रतिबिम्बब्ं विविधाकाराः भवन्ति । निम्नदर्पणम् वस्तुनः दूरमनुसृत्य प्रतिबिम्बस्य गात्रं सङ्कुचितं बृंहित्तं वा भवति । तस्मिन् सत्यप्रतिबिम्बब्ं (real image). प्रातुर्भुयते । यदा दर्पणस्य अतिसमीपं वर्तते, तदा, प्रतिबिम्बब्ं मिथ्या भवति । पीनदर्पेण तु सदा सङ्कुचितम् मिथ्याप्रतिबिम्बब्ं उद्भवति । वाहनस्य पृष्ठ्दृश्यवीक्षणे ( rear view mirrors) अस्य महान् उप्योगः अस्ति ।
यदयदा द्युतिकिरणाः माध्यमं (medium) परिवर्तयन्ति, तदतदा परिवर्तन सीमायांपरिवर्तनसीमायां चलनदिक् व्यत्ययं प्राप्नोति । एतत् वक्रीभवनम् ।
(तृतीयं चतुर्थं च चित्रम्) किरणानां नमनं माध्यमयोः साद्रताम्सान्द्रताम् (density) अनुसरति । यदि किरणः अधिकसान्द्रमाध्यमात् अल्पसान्द्रं माध्यमं प्रविश्यतिप्रविशति, तद वक्रीभुतकिरणःवक्रीभूतकिरणः लम्बात् दूरं गच्छत्गच्छति पतनकोणेत्पतनकोणात् वक्रमभवनकोणम्वक्रीभवनकोणम् अधिकं वर्तते । यदा अल्पसाअन्द्र माध्यमात्अल्पसान्द्रमाध्यमात् अधिकसान्द्रमध्मंअधिकसान्द्रमाध्यमं गच्छति तदा वक्रीभवनकोणम् अल्पं भवति ।
 
===वक्रीभवनस्य परिणामाः===
द्युतेः वक्रीभ्भवनम् (Refraction of light)
a:१. पारदर्शकेषुइष्टकेषु पारदर्शकेषु इष्टकेषु (transparent slabs) किरणाः पार्श्वं पल्लटं (lateral shift) प्राप्नुवन्ति ।
यद द्युतिकिरणाः माध्यमं (medium) परिवर्तयन्ति, तद परिवर्तन सीमायां चलनदिक् व्यत्ययं प्राप्नोति । एतत् वक्रीभवनम् ।
b:२. अन्तर्जलॆ स्थिताः प्राणिनः स्वस्थानात् किञ्चित् उन्नयिता इव दृश्यन्ते (normal shift) । जलपात्रे स्थितं नाणकं स्वस्य स्थानात् उपरि आगतमिव भासते ।जले। जले भागतः स्थितः दण्डः नमितःनतः इव दृश्यते ।
किरणानां नमनं माध्यमयोः साद्रताम् (density) अनुसरति । यदि किरणः अधिकसान्द्रमाध्यमात् अल्पसान्द्रं माध्यमं प्रविश्यति, तद वक्रीभुतकिरणः लम्बात् दूरं गच्छत् पतनकोणेत् वक्रमभवनकोणम् अधिकं वर्तते । यदा अल्पसाअन्द्र माध्यमात् अधिकसान्द्रमध्मं गच्छति तदा वक्रीभवनकोणम् अल्पं भवति ।
c:३. सूर्योदये सूर्यास्ते च तद्बिम्बं किञित्दुन्नमितकिञित्दुन्नमितम् इव भासते ।
 
==पूर्ण-आन्तरीकआन्तरिकं प्रतिफलनम्-==
वक्रीमभवनस्य परिणामाः बहवः सन्ति ।
द्युतेः एषः गुणः तु वक्रीभवन-प्रतिफलनयोः मेलनस्य परिणामः । यदा किरणः सान्द्रमाध्यमेन अल्पसान्द्रमाध्यमं प्रविश्यति तदा लम्बात् दूरं नमतीति इति उक्तं खलु । पतनकोणस्य वर्धनेनसशवर्धनेन सह वक्रीभवनकोणमपि आधिक्यं प्राप्नोति । ’इ’ इत्यत्र वक्रीभवनकोणं तु ९००९०<sup>०</sup> भवति । तदा किरणः समतलस्य उपरि गच्छति ।
a. पारदर्शकेषुइष्टकेषु (transparent slabs) किरणाः पार्श्वं पल्लटं (lateral shift) प्राप्नुवन्ति ।
b. अन्तर्जलॆ स्थिताः प्राणिनः स्वस्थानात् किञ्चित् उन्नयिता इव दृश्यन्ते (normal shift) । जलपात्रे स्थितं नाणकं स्वस्य स्थानात् उपरि आगतमिव भासते ।जले भागतः स्थितः दण्डः नमितः इव दृश्यते ।
c. सूर्योदये सूर्यास्ते च तद्बिम्बं किञित्दुन्नमित इव भासते ।
 
यदि पतनकोणम् इतोsपि अधिकं भवति, तदा किरणः द्वितीयं माध्यमं प्रविष्टुंप्रवेष्टुं न शक्नोति । तदा प्रतिफलित्वा पुनरागच्छति । एषः अत्युपयुक्तः परिणामः । मरुभूमौ मरीचिकादर्शनंमरीचिकादर्शनम् अस्य प्राकृतिकंप्राकृतिकम् उदाहरणम् । द्युतितन्तवः (optical fibres) अपि एतत् त्रत्वंतत्त्वम् आधारिकृत्य कर्यंकार्यं कुर्वन्ति । दूरवाणिक्षेत्रेदूरवाणीक्षेत्रे (telephone) वैद्यकीयक्षेत्रे च अस्य महान् उपयोगः भवति ।
पूर्ण-आन्तरीक प्रतिफलनम्-
द्युतेः एषः गुणः तु वक्रीभवन-प्रतिफलनयोः मेलनस्य परिणामः । यदा किरणः सान्द्रमाध्यमेन अल्पसान्द्रमाध्यमं प्रविश्यति तदा लम्बात् दूरं नमतीति इति उक्तं खलु । पतनकोणस्य वर्धनेनसश वक्रीभवनकोणमपि आधिक्यं प्राप्नोति । ’इ’ इत्यत्र वक्रीभवनकोणं तु ९०० भवति । तदा किरणः समतलस्य उपरि गच्छति ।
 
निम्नोन्नकाचाःनिम्नोन्नतकाचाः (concave and convex lens) :- यदा पारदर्शाकःपारदर्शकः माध्यमः द्वयोः वर्तुलाकारप्रान्तयोः मध्ये बन्धितं भवति तदा विशिष्टान् घुणान्गुणान् धत्तेप्रदर्शयति । एते निम्नोन्नतकाचाः ।
यदि पतनकोणम् इतोsपि अधिकं भवति, तदा किरणः द्वितीयं माध्यमं प्रविष्टुं शक्नोति । तदा प्रतिफलित्वा पुनरागच्छति । एषः अत्युपयुक्तः परिणामः । मरुभूमौ मरीचिकादर्शनं अस्य प्राकृतिकं उदाहरणम् । द्युतितन्तवः (optical fibres) अपि एतत् त्रत्वं आधारिकृत्य कर्यं कुर्वन्ति । दूरवाणिक्षेत्रे (telephone) वैद्यकीयक्षेत्रे च अस्य महान् उपयोगः भवति ।
 
निम्नोन्नकाचाः (concave and convex lens :- यदा पारदर्शाकः माध्यमः द्वयोः वर्तुलाकारप्रान्तयोः मध्ये बन्धितं भवति तदा विशिष्टान् घुणान् धत्ते । एते निम्नोन्नतकाचाः ।
द्वयोः अन्तयोः एकः समतलो वा भवदा एवं षड्विधाः काचाः सन्ति ।
 
"https://sa.wikipedia.org/wiki/द्युतिशक्तिः" इत्यस्माद् प्रतिप्राप्तम्