"द्युतिशक्तिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
अन्यच्च, समतलदर्पणे प्रतिबिम्बं वस्तुनः समानाकारकं दर्पणात् समानदूरयुतं च वर्तते । अत एव वयं सर्वे स्वरूपदर्शनार्थं समतलदर्पणस्य उपयोगं कुर्मः ।
 
अन्यौ द्वौ दर्पणौ स्तः निम्नदर्पणः (चित्रम्) (concave mirror) पीनदर्पणः (convex mirror) च इति । तत्रापि प्रतिफलननियमादयः अनुवर्तन्ते ।(तृतीयचित्रम्) किन्तु तयोः प्रतिबिम्बं विविधाकारकाः भवन्ति । निम्नदर्पणे वस्तुनः दूरमनुसृत्य प्रतिबिम्बस्य गात्रं सङ्कुचितं बृंहित्तं वा भवति । तस्मिन् सत्यप्रतिबिम्बं (real image). प्रादुर्भूयते । यदा वस्तु दर्पणस्य अतिसमीपं वर्तते, तदा प्रतिबिम्बं मिथ्या भवति । पीनदर्पणे तु सदा सङ्कुचितं मिथ्याप्रतिबिम्बम् उद्भवति । वाहनस्य पृष्ठदृश्यवीक्षणे ( rear view mirrors) अस्य महान् उपयोगः अस्ति ।
 
==द्युतेः वक्रीभ्भवनम् (Refraction of light)==
"https://sa.wikipedia.org/wiki/द्युतिशक्तिः" इत्यस्माद् प्रतिप्राप्तम्