"बारामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
'''बारामण्डलं''' ({{lang-hi|बाराँ जिला}}, {{lang-en|Baran district}}) [[राजस्थानम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[बारा]]नामकं नगरम् ।
 
==भौगोलिकम्==
 
बारामण्डलस्य विस्तारः ६९९२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यं]], पश्चिमे [[कोटामण्डलम्]], उत्तरे [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यं]], दक्षिणे [[झालावाडमण्डलम्]] अस्ति । अस्मिन् मण्डले ८९५.२ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः - काली सिन्ध्, पार्वती, पडवन्, अन्धेरी, बाणगङ्गा च ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं बारामण्डलस्य जनसङ्ख्या १२,२३,९२१ अस्ति (६,३५,४९५ पुरुषाः, ५,८८,४२६ महिलाश्च) । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७५ जनाः । अत्र पुं-स्त्री अनुपातः १०००-९२६ अस्ति ।
 
==उपमण्डलानि==
 
* अन्तः
* अत्रु
* [[बारा]]
* छबरा
* छिपबरोद
* खेरलीगञ्ज
* माङ्गरोल
 
==वीक्षणीयस्थलानि==
 
* शाहबाद-दुर्गः
* नगरकोट-माताजी
* सीता-बाडी
* शेरगढ-दुर्गः
* नहरगढ-दुर्गः
* भनवरगढ-दुर्गः
* बिलासगढ
* भण्ड-देवरा
* रामगढ-माताजी
* कपिलधारा
* काकोनी
* सौरसन
* शनिधाम
* श्रीजी-मन्दिरम्
* ताड का बालाजी, साकेतधाम
* मणिहरमहादेवः
* प्यारेरामजी-मन्दिरम्
 
==बाह्यानुबन्धाः==
 
* {{official website|http://www.baran.nic.in}}
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/बारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्